SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसग्रहः अत्रोद्देशकः । मार्गे त्रिभिर्वणिग्भिः पोहलकं दृष्टमाह तत्रैकः । पोलकमिदं प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २३६ ॥ हस्तगताभ्यां युवयास्त्रिगुणधनोऽहं द्वितीय आहोत । पञ्चगुणोऽहं त्वपरः पोट्टलहस्तस्थमानं किम् ॥ २३७॥ सर्वतुल्यगुणकपोलकानयनहस्तगतानयनसूत्रम्-- व्येकपदन्नव्येकगुणेष्टांशवधोनितांशयुतिगुणघातः ! हस्तगताः स्युर्भवति हि पूर्ववदिष्टांशभाजितं पोट्टलकम् ॥२३८ ॥ अत्रोद्देशकः । वैश्यैः पञ्चभिरेकं पोट्टलकं दृष्टमाह चैकैकः । पोट्टलकषष्ठसप्तमनवमाष्टमदशमभागमाप्त्वैव ॥ २३९ ॥ स्वस्वकरस्थेन सह त्रिगुणं त्रिगुणं च शेषाणाम् । गणक त्वं मे शीघ्रं वद हस्तगतं च पोट्टलकम् ।। २४० ॥ इष्टांशेष्टगुणपोट्टलकानयनसूत्रम इष्टगुणन्नान्यांशाः सेष्टांशाः सैकनिजगुणहता युक्ताः । ड्यूनपद ष्टांशन्यूनाः सैकेष्टगुणहता हस्तगताः ॥२४१ ॥ अत्रोद्देशकः । द्वाभ्यां पथि पथिकाभ्यां पोट्टलकं दृष्टमाह तत्रैकः । अस्यार्धं सम्प्राप्य हिगुणधनोऽहं भविष्यामि ॥ २४२ ॥ अपरस्त्र्यंशद्वितयं त्रिगुणधनस्त्वत्करस्थधनात् । मत्करधनेन सहितं हस्तगतं किं च पोट्टलकम् ॥ २४३ ॥ दृष्टं पथि पथिकाभ्यां पोट्टलकं तद्गृहीत्वा च । द्विगुणमभूदाद्यस्तु स्वकरस्थधनेन चान्यस्य ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy