SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः 96 अत्रोद्देशकः । पनसानि द्वात्रिंशन्नीत्वा योजनमसौ दलोनाष्टौ । गृह्णात्यन्त टकमधैं भग्नोऽस्य किं देयम् ॥ २२७ ॥ द्वितीयतृतीययोजनानयनस्य सूत्रम्-. भरभाटकसंवर्गोऽद्वितीयभूतिकृतिविवर्जितश्छेदः । तद्धृत्यन्तरभरगतिहतेर्गतिः स्याद् द्वितीयस्य ।। २२८ ॥ अत्रोद्देशकः । पनसानि चतुर्विंशतिमा नीत्वा पञ्चयोजनानि नरः । लभते तद्भृतिमिह नव षड्भृतिवियुते द्वितीयनृगतिः का॥ २२९॥ बहुपद'भाटकानयनस्य सूत्रम् सन्निहितनरहतेषु प्रागुत्तरमिश्रितेषु मार्गेषु।। व्यारत्तनरगुणेषु प्रक्षेपकसाधितं मूल्यम् ॥ २३० ॥ अत्रोद्देशकः। शिबिकां नयान्त पुरुषा विंशतिरथ योजनद्वयं तेषाम् । वृत्ति-नाराणां विंशत्यधिकं च सप्तशतम् ॥ २३१ ॥ क्रोशद्वये निरत्तो हावुभयोः क्रोशयोस्त्रयश्चान्ये । पञ्च नरः शेषार्धाब्यावृत्ताः का भृतिस्तेषाम् ॥ २३२ ॥ इष्टगुणितपोटलकानयनसूत्रम्----- सैकगुणा स्वस्वेष्टं हित्वान्योन्यवशेषमितिः । अपवर्त्य योज्य मूलं(विष्णोः) कृत्वा व्येकेन मूलेन ॥२३३ ॥ पूर्वापवर्तराशीन् हत्वा पूर्वापवर्तराशियुतेः ।। पृथगेव पृथक् त्यक्त्वा हस्तगताः स्वधनसङ्ख्याः स्युः ।।२३४।। ताः स्वस्वं हित्वैव त्वशेषयोगं पृथक् पृथक् स्थाप्य । स्वगुणनाः स्वकरगतैरूनाः पोहलकसङ्ख्याः स्युः ॥ २३॥ 1B o uits पद here. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy