________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
96
अत्रोद्देशकः । पनसानि द्वात्रिंशन्नीत्वा योजनमसौ दलोनाष्टौ ।
गृह्णात्यन्त टकमधैं भग्नोऽस्य किं देयम् ॥ २२७ ॥ द्वितीयतृतीययोजनानयनस्य सूत्रम्-.
भरभाटकसंवर्गोऽद्वितीयभूतिकृतिविवर्जितश्छेदः । तद्धृत्यन्तरभरगतिहतेर्गतिः स्याद् द्वितीयस्य ।। २२८ ॥
अत्रोद्देशकः । पनसानि चतुर्विंशतिमा नीत्वा पञ्चयोजनानि नरः । लभते तद्भृतिमिह नव षड्भृतिवियुते द्वितीयनृगतिः का॥ २२९॥ बहुपद'भाटकानयनस्य सूत्रम्
सन्निहितनरहतेषु प्रागुत्तरमिश्रितेषु मार्गेषु।। व्यारत्तनरगुणेषु प्रक्षेपकसाधितं मूल्यम् ॥ २३० ॥
अत्रोद्देशकः। शिबिकां नयान्त पुरुषा विंशतिरथ योजनद्वयं तेषाम् । वृत्ति-नाराणां विंशत्यधिकं च सप्तशतम् ॥ २३१ ॥ क्रोशद्वये निरत्तो हावुभयोः क्रोशयोस्त्रयश्चान्ये ।
पञ्च नरः शेषार्धाब्यावृत्ताः का भृतिस्तेषाम् ॥ २३२ ॥ इष्टगुणितपोटलकानयनसूत्रम्-----
सैकगुणा स्वस्वेष्टं हित्वान्योन्यवशेषमितिः । अपवर्त्य योज्य मूलं(विष्णोः) कृत्वा व्येकेन मूलेन ॥२३३ ॥ पूर्वापवर्तराशीन् हत्वा पूर्वापवर्तराशियुतेः ।। पृथगेव पृथक् त्यक्त्वा हस्तगताः स्वधनसङ्ख्याः स्युः ।।२३४।। ताः स्वस्वं हित्वैव त्वशेषयोगं पृथक् पृथक् स्थाप्य । स्वगुणनाः स्वकरगतैरूनाः पोहलकसङ्ख्याः स्युः ॥ २३॥
1B o uits पद here.
For Private and Personal Use Only