SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 गणितसारसङ्ग्रहः एतेषां वर्णानां पृथक् पृथक वर्णमानं किम् ॥ २०१ ॥ विनिमयगुणवर्णकनकलाभानयनसूत्रम् वर्णन्नवर्णयुतिहृतगुणयुतिमूलक्षयनरूपोनेन । आप्तं लब्धं शोध्यं मूलधनाच्छेषवित्तं स्यात् ॥ २०२ ॥ तल्लब्धमूलयोगाद्विनिमयगुणयोगभाजितं लब्धम्। प्रक्षेपकेण गुणितं विनिमयगुणवर्णकनकं स्यात् ।। २०३ ।। अत्रोद्देशकः। कश्चिद्वणिक् फलार्थी षोडशवर्णं शतद्वयं कनकम् । यत्किञ्चिद्विनिमयकृतमेकाद्यं द्विगुणितं यथा क्रमशः।। २०४।। द्वादशवसुनवदशकक्षयकं लाभो द्विरग्रशतम् । शेषं किं स्याद्विनिमयकांस्तेषां चापि मे कथय ।। २०५ । दृश्यसुवर्णविनिमयसुवर्णैर्मूलानयनसूत्रम् विनिमयवणेनाप्तं स्वांशं स्वेष्टक्षयनसंमिश्रात् । अंशैक्योनेनाप्तं दृश्यं फलमत्र भवति मूलधनम् ॥ २०६ ॥ अत्रोद्देशकः । वणिजः कंचित् षोडशवर्णकसौवर्णगुलकमाहृत्य । त्रिचतुःपञ्चमभागान् क्रमेण तस्यैव विनिमयं कृत्वा ॥ २०७।। द्वादशदशनववर्णैः संयुज्य च पूर्वशेषण । मूलेन विना दृष्टं स्वर्णसहस्रं तु किं मूलम् ॥ २०८ ॥ इष्टांशदानेन इष्टवर्णानयनस्य तदिष्टांशकयोः सुवर्णानयनस्य च सूत्रम् अंशाप्तकं व्यस्तं क्षिप्त्वेष्टघ्नं भवेत् सुवर्णमयी। सा गुलिका तस्या आपि परस्परांशाप्तकनकस्य ॥२०९ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy