SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः 91 अत्रोद्देशकः। वैश्याः स्वर्णशलाकाश्रिकीर्षवः स्वर्णवर्णज्ञाः। चक्रुः स्वर्णशलाका द्वादशवर्णं तदाद्यस्य ॥ १९३॥ चतुरुत्तरदशवर्णं षोडशवर्णं तृतीयस्य । कनकं चास्ति प्रथमस्यैकोनं च द्वितीयस्य ।। १९४ ॥ अर्धार्धन्यूनमथ तृतीयपुरुषस्य पादोनम् । परवर्णादारभ्य प्रथमस्यैकान्त्यमेव च द्यन्त्यम् ॥ १९५॥ ध्यन्त्यं तृतीयवणिजः सर्वशलाकास्तु माषमिताः । शुद्धं कनकं किं स्यात् प्रपूरणी का पृथक् पृथक् त्वं मे । आचक्ष्व गणक शीघ्रं सुवर्णगणितं हि यदि वेत्सि ।।१९६६॥ विनिमयवर्णसुवर्णानयनसूत्रम् --- क्रयगुणसुवर्णविनिमयवर्णेष्टनान्तरं पुनः स्थाप्यम् । व्यस्तं भवति हि विनिमयवर्णान्तरहृत्फलं कनक-। १९७६॥ अत्रोद्देशकः। षोडशवर्णं कनकं सप्तशतं विनिमयं कृतं लभते। द्वादशदशवर्णाभ्यां साष्टसहस्त्रं तु कनकं किम् ॥ १९८६।। बहुपदविनिमयसुवर्णकरणसूत्रम् वर्णनकनकमिष्टस्वर्णेनाप्तं दृढक्षयो भवति। प्राग्वत्प्रप्ताध्य लब्धं विनिमयबहुपदसुवर्णानाम् ॥ १९९६ ।। अत्रोद्देशकः। वर्णचतुर्दशकनकं शतत्रयं विनिमयं प्रकुर्वन्तः । वर्णेदशदशवसुनगैश्च शतपञ्चकं स्वर्णम् । . 9-A For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy