SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 90 www.kobatirth.org गणितसारसङ्ग्रहः अत्रोद्देशकः । वर्णाश्शरर्तुनगवसुमृडविश्वे नव च पक्कवर्णं हि । कनकानां षष्टिश्चेत् पृथक् पृथक् कनकमा किं स्यात् ॥ १८६॥ इयनष्टवर्णानयनसूत्रम् -- Acharya Shri Kailassagarsuri Gyanmandir स्वर्णाभ्यां हृतरूपे सुवर्णवर्णाहते द्विष्ठे । स्वस्वतकेन च हीनयुते व्यस्ततो हि वर्णफलम् ॥ १८७॥ अत्रोद्देशकः । षोडशदशकनकाभ्यां वर्णं न ज्ञायते' पक्वम् । वर्णं चैकादश चेद्वर्णौ तत्कनकयोर्भवेतां कौ ॥ १८८ ॥ पुनरपि नष्टवर्णानयनसूत्रम् - एकस्य क्षयमिष्टं प्रकल्प्य शेषं प्रसाधयेत् प्राग्वत् । बहुकनकानामिष्टं व्येकपदानां ततः प्राग्वत् ॥ १८९ ॥ अत्रोद्देशकः । द्वादशचतुर्दशानां स्वर्णाना समरसीकृते जातम् । वर्णानां दशकं स्यात् तद्वर्णो ब्रूहि सश्चिन्त्य ॥ १९० ॥ अपरार्धस्योदाहरणम् । सप्तनवशिखिदशानां कनकानां संयुते पक्वम् । द्वादशवर्णं जातं किं ब्रूहि पृथक् पृथग्वर्णम् ॥ १९९ ॥ परीक्षणशलाकानयनसूत्रम् परमक्षयाप्तवर्णाः सर्वशलाकाः पृथक् पृथग्योज्याः । स्वर्णफलं तच्छोध्यं शलाकपिण्डात् प्रपूणिका ॥ १९२॥ Badds here यते । For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy