________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
87
अत्रौद्देशकः।
प्रथमस्य शक्रनीलाः षट् सप्त च मरकता द्वितीयस्य। वज्राण्यपरस्याष्टावेकैकार्घ प्रदाय समाः ॥ १६४ ॥ प्रथमस्य शक्रनीलाः षोडश दश मरकता द्वितीयस्य । वज्रास्तृतीयपुरुषस्याष्टौ द्वौ तत्र दत्वैव ।। १६५ ॥ तेषेकैकोऽन्याभ्यां समधनतां यान्ति ते त्रयः पुरुषाः । तच्छकनीलमरकतवज्राणां किंविधा अर्घाः ॥ १६६ ॥ क्रयविक्रयलाभैः मूलानयनसूत्रम्अन्योऽन्यमूल्यगुणिते विक्रयभक्ते क्रयं यदपलब्धम् । तेनैकोनेन हृतो लाभः पूर्वाद्धृतं मूल्यम् ॥ १६७ ।।
अत्रोद्देशकः । त्रिभिः क्रीणाति सप्तैव विक्रीणाति च पञ्चभिः । नव प्रस्थान् वणिक् किं स्याल्लाभो द्वासप्ततिर्धनम् ॥ १६८ ॥
इति मिश्रकव्यवहारे सकलकुटीकारः समाप्तः ॥
सुवर्णकुटीकारः ॥
इतः परं सुवर्णगणितरूपकुट्टीकारं व्याख्यास्यामः । समस्तेष्टवगैरेकीकरणेन सङ्करवर्णानयनसूत्रम्
कनकक्षयसंवर्गों मिश्रस्वर्णाहतः क्षयो ज्ञेयः । परवर्णप्रविमत्तं सुवर्णगुणितं फलं हेनः ॥ १६९ ॥
For Private and Personal Use Only