________________
Shri Mahavir Jain Aradhana Kendra
88
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः
अत्रोद्देशकः ।
एकक्षयमेकं च द्विक्षयमेकं त्रिवर्णमेकं च । वर्णचतुष्के च द्वे पञ्चक्षयिका चत्वारः ॥ १७० ॥ सप्त चतुर्दशवर्णास्त्रिगुणितपश्चक्षयाचाष्टौ । एतानेकीकृत्य ज्वलने क्षिप्त्वैव मिश्रवर्णं किम् । एतमिश्रसुवर्ण पूर्वैर्भक्तं च किं किमेकस्य ।। १७१३ ॥ इष्टवर्णानामिष्टस्ववर्णानयनसूत्रम् -
स्वैरस्वैर्वर्ण हतैर्मिश्रं स्वर्णमिश्रेण भाजितम् ।
लब्धं वर्णं विजानीयात्तदिष्टाप्तं पृथक् पृथक् ।। १७२३ ॥ अत्रोद्देशकः ।
विंशतिपणास्तु षोडश वर्णा दशवर्णपरिमाणैः । परिवर्तिता वद त्वं कति हि पुराणा भवन्त्यधुना ॥ १७३३ ॥ अष्टोत्तरशतकनकं वर्णाष्टांशत्रयेण संयुक्तम् ।
एकादशवर्णं चतुरुत्तरदशवर्णकैः कृतं च किं हेम ॥ ९७४ ॥ अज्ञातवर्णानवनसूत्रम्
कनकक्षयसंवर्गं मिश्रं स्वर्णघ्नमिश्रतः शोच्यम् ।
स्वर्णेन हृतं वर्णं वर्णविशेषेण कनकं स्यात् ॥ १७५ ॥
अज्ञातवर्णस्य पुनरपि सूत्रम् स्वस्वर्णवर्णविनिहतयोगं स्वर्णेक्यदृढहताच्छोध्यम् । अज्ञातवर्णहेम्ना भक्तं वर्णं बुधाः प्राहुः || १७६३ ॥ अत्राद्देशकः । 'षड्जलधिवह्निकनकैस्त्रयोदशाष्टर्तुवर्णकैः क्रमशः ।
1 Here वह्नि is substituted for रनल, and प्रतुवर्णकैः for ष्टावृतुक्षयः, as thereby the reading will be better grammatically.
For Private and Personal Use Only