SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 88 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः अत्रोद्देशकः । एकक्षयमेकं च द्विक्षयमेकं त्रिवर्णमेकं च । वर्णचतुष्के च द्वे पञ्चक्षयिका चत्वारः ॥ १७० ॥ सप्त चतुर्दशवर्णास्त्रिगुणितपश्चक्षयाचाष्टौ । एतानेकीकृत्य ज्वलने क्षिप्त्वैव मिश्रवर्णं किम् । एतमिश्रसुवर्ण पूर्वैर्भक्तं च किं किमेकस्य ।। १७१३ ॥ इष्टवर्णानामिष्टस्ववर्णानयनसूत्रम् - स्वैरस्वैर्वर्ण हतैर्मिश्रं स्वर्णमिश्रेण भाजितम् । लब्धं वर्णं विजानीयात्तदिष्टाप्तं पृथक् पृथक् ।। १७२३ ॥ अत्रोद्देशकः । विंशतिपणास्तु षोडश वर्णा दशवर्णपरिमाणैः । परिवर्तिता वद त्वं कति हि पुराणा भवन्त्यधुना ॥ १७३३ ॥ अष्टोत्तरशतकनकं वर्णाष्टांशत्रयेण संयुक्तम् । एकादशवर्णं चतुरुत्तरदशवर्णकैः कृतं च किं हेम ॥ ९७४ ॥ अज्ञातवर्णानवनसूत्रम् कनकक्षयसंवर्गं मिश्रं स्वर्णघ्नमिश्रतः शोच्यम् । स्वर्णेन हृतं वर्णं वर्णविशेषेण कनकं स्यात् ॥ १७५ ॥ अज्ञातवर्णस्य पुनरपि सूत्रम् स्वस्वर्णवर्णविनिहतयोगं स्वर्णेक्यदृढहताच्छोध्यम् । अज्ञातवर्णहेम्ना भक्तं वर्णं बुधाः प्राहुः || १७६३ ॥ अत्राद्देशकः । 'षड्जलधिवह्निकनकैस्त्रयोदशाष्टर्तुवर्णकैः क्रमशः । 1 Here वह्नि is substituted for रनल, and प्रतुवर्णकैः for ष्टावृतुक्षयः, as thereby the reading will be better grammatically. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy