SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः यत्रार्घस्तत्र सरवे षट्पञ्चाशत्पणैः खगान् क्रीत्वा । द्वासप्ततिमानयतामित्युक्त्वा मूलमेवादात् । कतिभिः पणैस्तु विहगाः कति विगणय्याशु जानीयाः॥ १४९ ॥ त्रिभिः पणैः शुण्ठिपलानि पञ्च चतुर्भिरेकादश पिप्पलानाम् । अष्टाभिरेकं मरिचस्य मूल्यं षट्यानयाष्टोत्तरषष्टिमाश ॥ १५० ॥ इष्टा(रिष्टमूल्यौरष्टवस्तुप्रमाणानयनसूत्रम् मूल्यनफलेच्छागुणपणान्तरेष्टनयुतिविपर्यासः । . द्विष्ठः खधनेष्टगुणः प्रक्षेपककरणमवशिष्टम् ।। १५१ ।। अत्रोद्देशकः । त्रिभिः पारावताः पञ्च पञ्चभिस्सप्त सारसाः । सप्तभिनव हंसाच नवमिश्शिविनस्त्रयः ॥ १५२ ।। क्रीडार्थ नृपपुत्रस्य शतेन शतमानय । इत्युक्तः प्रहितः कश्चित् तेन किं कस्य दीयते ॥ १५३ ॥ व्यस्तार्घपण्यप्रमाणानयनसूत्रम्'पण्यैक्येन पणैक्यमन्तरमतः पण्येष्टपण्यान्तरैश्छिन्द्यात्सङ्कमणे कृते तदुभयोर? भवेतां पुनः । पण्ये ते खलु पण्ययोगविवरे व्यस्तं तयोरर्घयोः प्रश्नानां विदुषां प्रसादनमिदं सूत्रं जिनेन्द्रोदितम् ।। १५४ ।। अत्रोद्देशकः । आद्यमूल्यं यदेकस्य चन्दनस्यागरोस्तथा । पलानि विंशतिर्मिश्रं चतुरग्रशतं पणाः ॥ १५५ ॥ INot found in any of the MSS. ooneuited. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy