________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
विषमकुट्टीकारः ॥ इतः परं विषमकुट्टीकारं व्याख्यास्यामः । विषमकुट्टीकारस्य सूत्रम्--
मतिसङ्गणितौ छेदी योज्योनत्याज्यसंयुतौ राशिहतौ । भिन्ने कुट्टीकारे गुणकारोऽयं समुद्दिष्टः ॥ १३५३ ॥
अत्रोद्देशकः । राशिः षट्रेन हतो दशान्वितो नवहतो निरवशेषः ।। दशभिर्हानश्च तथा तद्गुणकौ' को ममाशु सङ्कथय ॥ १३५३ ॥
सकलकुट्टीकारः ॥ सकलकुट्टीकारस्य सूत्रम्भाज्यच्छेदाग्रशेषैः प्रथमहतिफलं त्याज्यमन्योन्यभक्तं न्यस्यान्ते साग्रमूर्वैरुपरिगुणयुतं तैस्समानासमाने । स्वर्णनं व्याप्तहारौ गुणधनमृणयोश्चाधिकाग्रस्य हार इत्वा हत्वा तु सामान्तरधनमाधिकायान्वितं हारघातम् ।। १३१४॥
अत्रोद्देशकः । सप्तोत्तरसप्तत्या युतं शतं योज्यमानमष्टत्रिंशत् ।। सैकशतद्वयभक्तं को गुणकारो भवेदत्र ॥ १३७ ॥ पश्चत्रिंशत् व्युत्तरषोडशपदान्येव हाराश्च । द्वात्रिंशयधिकैका व्युत्तरतोऽग्राणि के धनर्णगुणाः ॥ १३॥ अधिकाल्पराश्योर्मूलमिश्रविभागसूत्रम-- ज्येष्ठनमहाराशेर्जघन्यफलताडितोनमपनीय । फलवर्गशेषभागो ज्येष्ठा?ऽन्यो गुणस्य विपरीतम् ॥ १३९३ ॥
B गुणकारी.
For Private and Personal Use Only