________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्गहः वनान्तरे दाडिमराशयस्ते पान्थेस्त्रयस्सप्तभिरेक शेषाः । सप्त त्रिशेषा नवभिर्विभक्ताः पञ्चाष्टभिः के गणक हिरग्राः ।। १२८ ॥ . भक्ता द्वियुक्ता नवभिस्तु पञ्च
युक्ताश्चतुर्भिश्च षडष्टभिस्तैः । पान्थैर्जनैस्सप्तभिरेकयुक्ता
चत्वार एते कथय प्रमाणम् ॥ १२९ ॥ अग्रशेषविभागमूलानयनसूत्रम् - शेषांशाग्रवधो युक् स्वाग्रेणान्यस्तदंशकेन गुणः ।। पावदागास्तावद्विच्छेदाः स्युस्तदग्रगुणाः ॥ १३०३ ॥
अत्रोद्देशकः । मानीतवत्याम्रफलानि पुंसि प्रागेकमादाय पुनस्तदर्धम् । गतेऽग्रपुत्रे च तथा जघन्यस्तत्रावशेषार्धमथो तमन्यः ॥ १३१ ।। प्रविश्य जैनं भवनं त्रिपूरुषं प्रागेकमभ्यर्च्य जिनस्य पादे'। शेषत्रिभागं प्रथमेऽनुमाने तथा द्वितीये च तृतीयके तथा ॥ १३२ ॥ शेषत्रिभागढ यतश्च शेषत्र्यंशद्वयं चापि ततस्त्रिभागान् । कृत्वा चतुर्विंशतितीर्थनाथान्
समर्चयित्वा गतवान् विशुद्धः ॥ १३३ ॥ इति मिश्रकव्यवहारे साधारणकुट्टीकारः समाप्तः ॥
which does not seem to be oorreot here. B roade var
1 The M68. give for पादे.
For Private and Personal Use Only