SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः अर्धत्रिपादभागा धनानि षट्पञ्चमांशकाश्चरमार्घः । एकार्पण क्रीत्वा विक्रीय च समधना जाताः ॥ १० ॥ पुनरपि अन्त्याधै भिन्ने सति समधनानयनसूत्रम्ज्येष्ठांशद्विहरहतिः सान्त्यहरा विक्रयोऽन्त्यमूल्यनः । नैको यरिवलहरघ्नः स्यात्क्रयसङ्खचानुपातोऽथ ॥ १०९३ ॥ ___ अत्रोद्देशकः । अर्ध द्वौ व्यंशौ च त्रीन् पादांशांश्च सङ्गृह्य । विक्रीय क्रीत्वान्ते पञ्चभिरङ्यंशकैस्समानधनाः ॥ ११० ॥ इष्टगुणेष्टसङ्ख्यायामिष्टसङ्ख्यासमर्पणानयनसूत्रम्-- अन्त्यपदे स्वगुणहते क्षिपेदुपान्त्यं च तस्यान्तम् । तेनोपान्त्येन भजेद्यल्लब्धं तद्भवेन्मूलम् ॥ १११ ॥ अत्रोद्देशकः। कश्चिच्छ्रावकपुरुषश्चतुर्मुरवं जिनगृहं समासाद्य । पूजां चकार भक्त्या सुरभीण्यादाय कुसुमानि ॥ ११२ ॥ द्विगुणमभूदाद्यमुरवे त्रिगुणं च चतुर्गुणं च पञ्चगुणन् । सर्वत्र पञ्च पञ्च च तत्सङ्ख्याम्भोरुहाणि कानि स्युः।। ११३६ ॥ द्वित्रिचतुर्भागगुणाः पञ्चार्धगुणास्त्रिपञ्चसप्ताष्टौ । भक्तर्मक्त्याहेभ्यो दत्तान्यादाय कुसुमानि ॥ ११४६ ।। इति मिश्रकव्यवहारे प्रक्षेपककुटीकारः समाप्तः ॥ The following stanze is added in M after stanza No. 1101, but it is not tound B: भत्रिपादभागा धनानि घट्पश्चमांशकान्त्यार्घः । एकार्पण क्रीत्वा विक्रीय च समधना जाता: ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy