SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः 16 किं तद्धिः का स्यात् कालस्तहणस्य मौक्षिको भवति । ७३, । केनापि संप्रयुक्ताशीतिः पञ्चकशतप्रयोगेण ॥ अष्टाद्यष्टोत्तरतस्तदशीत्यष्टांशगच्छेन । मूलधनं दत्वाष्टाद्यष्टोत्तरतो धनस्य मासार्धात् ।। ७५ ॥ वृद्धि प्रादान्मूलं वृद्धिश्च विमुक्तिकालश्च । एषां परिमाणं किं विगणय्य सखे ममाचक्ष्व ॥ ७६ ॥ एकीकरणसूत्रम्-- वृद्धिसमास विभजेन्मासफलैक्येन लब्धमिष्टः कालः । कालप्रमाणगुणितस्तादिष्टकालेन सम्भक्तः ॥ वृद्धिसमासेन हतो मूलसमासेन भाजितो वृद्धिः । ७७४। अत्रोद्देशकः। युक्ता चतुश्शतीह हिकत्रिक पञ्चकचतुषशतेन । मासाः पञ्च चतुर्दित्रयः प्रयोगैककालः कः ॥ ७ ॥ इति मिश्रकव्यवहारे वृद्धिविधानं समाप्तम् ।। प्रक्षेपककुट्टीकारः ॥ इतः परं मिश्रकव्यवहारे प्रक्षेपककुट्टीकारगणितं व्याख्या स्यामः । प्रक्षेपककरणमिदं सवर्गविच्छेदनांशयुतिहृतमिश्रः । प्रक्षेपकगुणकारः कुट्टीकारो बुधैस्समुद्दिष्टम् ।। ७९ ।। अत्रोद्देशकः । द्वित्रिचतुष्पड़भागैविभाज्यते द्विगुणषष्टिरिह हेम्राम । भूत्येभ्यो हि चतुभ्यों गणकाचक्ष्वाशु मे भागान् ॥ ८॥ 8-A For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy