________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
16
किं तद्धिः का स्यात् कालस्तहणस्य मौक्षिको भवति । ७३, । केनापि संप्रयुक्ताशीतिः पञ्चकशतप्रयोगेण ॥ अष्टाद्यष्टोत्तरतस्तदशीत्यष्टांशगच्छेन । मूलधनं दत्वाष्टाद्यष्टोत्तरतो धनस्य मासार्धात् ।। ७५ ॥ वृद्धि प्रादान्मूलं वृद्धिश्च विमुक्तिकालश्च । एषां परिमाणं किं विगणय्य सखे ममाचक्ष्व ॥ ७६ ॥ एकीकरणसूत्रम्-- वृद्धिसमास विभजेन्मासफलैक्येन लब्धमिष्टः कालः । कालप्रमाणगुणितस्तादिष्टकालेन सम्भक्तः ॥ वृद्धिसमासेन हतो मूलसमासेन भाजितो वृद्धिः । ७७४।
अत्रोद्देशकः। युक्ता चतुश्शतीह हिकत्रिक पञ्चकचतुषशतेन । मासाः पञ्च चतुर्दित्रयः प्रयोगैककालः कः ॥ ७ ॥
इति मिश्रकव्यवहारे वृद्धिविधानं समाप्तम् ।।
प्रक्षेपककुट्टीकारः ॥ इतः परं मिश्रकव्यवहारे प्रक्षेपककुट्टीकारगणितं व्याख्या
स्यामः ।
प्रक्षेपककरणमिदं सवर्गविच्छेदनांशयुतिहृतमिश्रः । प्रक्षेपकगुणकारः कुट्टीकारो बुधैस्समुद्दिष्टम् ।। ७९ ।।
अत्रोद्देशकः । द्वित्रिचतुष्पड़भागैविभाज्यते द्विगुणषष्टिरिह हेम्राम । भूत्येभ्यो हि चतुभ्यों गणकाचक्ष्वाशु मे भागान् ॥ ८॥
8-A
For Private and Personal Use Only