SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्गहः त्रिकशतयोगे दशभिर्मासैर्मुक्तं हि मूलं किम् ॥ १५ ॥ वृद्धियुक्तहीनसमानमूलमिश्रविभागसूत्रम् कालस्वफलोनाधिकरूपोद्धृतरूपयोगहतमिश्रे । प्रक्षेपो गुणकारः स्वफलोनाधिकसमानमूलानि ॥ ६६ ॥ भत्रोद्देशकः । त्रिकपश्चकाष्टकशतैः प्रयोगतोऽष्टासहस्रपञ्चशतम् । विंशतिसहितं वृद्धिभिरुद्धृत्य समानि पञ्चभिर्मासैः ॥ ६७ ॥ त्रिकषट्राष्टकषष्ट्या मासद्वितये चतुस्सहस्राणि । पञ्चाशद्विशतयुतान्यतोऽष्टमासकफलाहते सदृशानि ॥ १८ ॥ द्विकपञ्चकनवकशते मासचतुष्क त्रयोदशसहस्रम् । सप्तशतेन च मिश्रा चत्वारिंशत्सद्धिसममूलानि ॥ ६९ ॥ सैकार्धकपञ्चार्धकषडर्धकाशीतियोगयुक्तास्तु । मासाष्टके षडधिका चत्वारिंशच्च षटुतिशतानि ॥ ७० ॥ सङ्कलितस्कन्धमूलस्य मूलवृद्धि विमुक्तिकालानयनसूत्रम्स्कन्धाप्तमूलचितिगुणितस्कन्धेच्छाग्रघातियुतमूलं स्यात् । स्कन्धे कालेन फलं स्कन्धोद्धृतकालमूलहतकालः ॥ १ ॥ अत्रोद्देशकः। केनापि संप्रयुक्ता षष्टिः पञ्चकशतप्रयोगेण ।। मासत्रिपञ्चभागात् सप्तोत्तरतश्च सप्तादिः ॥ ७२ ॥ तत्षष्टिसप्तमांशकपदमितिसङ्कलितधनमेव । दत्वा तत्सप्तांशकवृद्धि प्रादाच्च चितिमूलम् ॥ FEX: is the reading found in the MSS.; fe is adopted as being more matinfactory reumationlly. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy