SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्गन्छः बहुमूलकालादिमिश्राविभाशनयनसूत्रम्विभजेत्स्वकालताडितमूलसमासेन फलसमासहतम् । कालाभ्यस्तं मूलं पृथक् पृथक् चादिशेदृद्धिम् ॥ ३७ ।। अत्रोद्देशकः । चत्वारिंशत्रिंशविंशतिपञ्चाशदत्र मूलानि । मासाः पञ्चचतुस्त्रिकषट् फलपिण्डश्चतुस्त्रिंशत् ॥ ३८ ॥ बहुमूलमिश्रविभागानयनसूत्रम्-- खफलैस्स्वकालभक्तैस्तद्युत्या मूलमिश्रधनराशिम् ।। 'छिन्द्यादशं गुणयेत् समागमो भवति मूलानाम् ।। ३९ ।। अत्रोद्देशकः । दशत्रिपञ्चदशका रद्धय इषवश्चतुस्त्रिषण्मासाः । मूलसमासो दृष्टश्चत्वारिंशच्छतेन संमिश्रा ॥ ४० ॥ पश्चार्धषड्दशापि च सार्धाः षोडश फलानि च त्रिंशत् । मासास्तु पञ्च षट् रवलु सप्ताष्ट दशाप्यशीतिरथ पिण्डः ॥ ४१ बहुकालामिश्रविभागानयनसूत्रम् खफलैः स्वमूलभक्तैस्तद्युत्या कालमिश्रधनराशिम् । 'छिन्द्यादशं गुणयेत् समागमो भवति कालानाम् ॥ ४२ ॥ अत्रोद्देशकः । चत्वारिंशत्त्रिंशदिशतिपञ्चाशदत्र मूलानि । दशषत्रिपञ्चदश फलमष्टादश कालमिश्रधनराशिः ॥ ४३ ॥ प्रमाणराशौ फलेन तुल्यमिच्छाराशिमूलं च तदिच्छाराशौ वृद्धि + The MSS. read fraTCUTT which does not seem to be correct. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy