________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्गन्छः
बहुमूलकालादिमिश्राविभाशनयनसूत्रम्विभजेत्स्वकालताडितमूलसमासेन फलसमासहतम् । कालाभ्यस्तं मूलं पृथक् पृथक् चादिशेदृद्धिम् ॥ ३७ ।।
अत्रोद्देशकः । चत्वारिंशत्रिंशविंशतिपञ्चाशदत्र मूलानि । मासाः पञ्चचतुस्त्रिकषट् फलपिण्डश्चतुस्त्रिंशत् ॥ ३८ ॥ बहुमूलमिश्रविभागानयनसूत्रम्--
खफलैस्स्वकालभक्तैस्तद्युत्या मूलमिश्रधनराशिम् ।। 'छिन्द्यादशं गुणयेत् समागमो भवति मूलानाम् ।। ३९ ।।
अत्रोद्देशकः । दशत्रिपञ्चदशका रद्धय इषवश्चतुस्त्रिषण्मासाः । मूलसमासो दृष्टश्चत्वारिंशच्छतेन संमिश्रा ॥ ४० ॥ पश्चार्धषड्दशापि च सार्धाः षोडश फलानि च त्रिंशत् । मासास्तु पञ्च षट् रवलु सप्ताष्ट दशाप्यशीतिरथ पिण्डः ॥ ४१ बहुकालामिश्रविभागानयनसूत्रम्
खफलैः स्वमूलभक्तैस्तद्युत्या कालमिश्रधनराशिम् । 'छिन्द्यादशं गुणयेत् समागमो भवति कालानाम् ॥ ४२ ॥
अत्रोद्देशकः । चत्वारिंशत्त्रिंशदिशतिपञ्चाशदत्र मूलानि । दशषत्रिपञ्चदश फलमष्टादश कालमिश्रधनराशिः ॥ ४३ ॥ प्रमाणराशौ फलेन तुल्यमिच्छाराशिमूलं च तदिच्छाराशौ वृद्धि
+ The MSS. read fraTCUTT which does not seem to be correct.
For Private and Personal Use Only