________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
69
अत्रोद्देशकः ।
सप्तत्या वृद्धिरियं चतुःपुराणाः फलं च पञ्चकृतिः । मिश्र नव पश्चगुणाः पादेन युतास्तु किं मूलम् ॥ ३० ॥ त्रिकषष्ट्या दत्वैकः किं मूलं केन कालेन । प्राप्तोऽष्टादशवृद्धि षट्षष्टिः कालमूलमिश्रं हि ॥ ३१ ॥ अध्यर्धमासिकफलं षष्याः पश्चार्धमेव सन्दृष्टम् । वृद्धिस्तु चतुर्विंशतिरथ षष्टिर्मूलयुक्तकालश्च ॥ ३२ ॥ प्रमाणफलेच्छाकालमिश्रविभागानयनसूत्रम्
मूलं स्वकालादिद्विकृतिगुणं छिन्नमितरमूलेन । मिश्रकृतिशेषमूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥ ३३ ॥
अत्रोद्देशकः । अध्यर्धमासकस्य च शतस्य फलकालयोश्च मिश्रधनम् । द्वादश दलसंमिश्रं मूलं त्रिंशत्फलं पञ्च ।। ३,४ ॥ मूलकालवृद्धिमिश्रविभागानयनसूत्रम्मिश्रादूनितराशिः कालस्तस्यैव रूपलाभेन । सैकेन भजेन्मूलं खकालमूलोनितं फलं मिश्रम् ।। ३५ ॥
अत्रोद्देशकः। पश्चकशतप्रयोगे न ज्ञातः कालमूलफलराशिः । तन्मिश्र 'हाशीतिमूलं किं कालही के ॥ ३६ ॥
This wrong form is the reading found in th. MSS.; and the correct form Raif door Rot satisfy the exigencies of the metre,
For Private and Personal Use Only