SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः अत्रोद्देशकः । सप्तार्धशतकयोगे वृद्धिस्त्वष्टायविंशतिरशीत्या । कालेन केन लब्धा कालं विगणय्य कथय सरवे ॥ १५ ॥ विंशतिषट्शतकस्य प्रयोगतः सप्तगुणषष्टिः । वृद्धिरपि चतुरशीतिः कथय सरवे कालमाशु त्वम् ॥ १६ ॥ षटूशतेन हि युक्ताः षण्णवतिर्दृद्धिरत्र सन्दृष्टा । सप्तोत्तरपञ्चाशत् त्रिपञ्चमागश्च कः कालः ॥ १७ ॥ भाण्डप्रतिभाण्डसूत्रम्भाण्डस्वमूल्यभक्तं प्रतिभाण्डं भाण्डमूल्यसङ्गणितम् । खेच्छाभाण्डाभ्यस्तं भाण्डप्रतिभाण्डमूल्यफलमेतत् ॥ १८ ॥ . अत्रोद्देशकः । कीतान्यष्टौ शुण्ठ्याः पलानि षड्भिः पणैः सपादांशैः । पिप्पल्याः पलपञ्चकमथ पादोनैः पणैर्नवभिः ॥ १९ ॥ शुण्ठ्याः पलैश्च 'केनचिदशीतिभिः कति पलानि पिप्पल्याः। क्रीतानि विचिन्त्य त्वं गणितविदाचक्ष्व मे शीघ्रम् ॥२०॥ .' इति मिश्रकव्यवहारे पञ्चराशिकविधिः समाप्तः ॥ वृद्धिविधानम् ॥ इतः परं मिश्रकव्यवहारे वृद्धिविधानं व्याख्यास्यामः । मूलद्धिमिश्रविभागानयनसूत्रम्-- रूपेण कालवृद्ध्या युतेन मिश्रस्य भागहारविधिम् । कृत्वा लब्धं मूल्यं वृद्धिर्मूलोनमिश्रधनम् ॥ २१ ॥ 1 Both M and B have the arroneous reading कश्चित् त्वशीतिभिः सच पलानि पिप्पस्याः. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy