________________
Shri Mahavir Jain Aradhana Kendra
ܐ
५
१५
२५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकाक्षरकोषः
अ-कारो वासुदेवः स्यादाकारश्च पितामहः । पूजायामपि माङ्गल्ये आ-कारः परिकीत्तितः ॥ १ ॥ इ-कारो उच्यते कामो लक्ष्मी-रो-कार उच्यते । उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥ ऋकारो देवमाता स्याद् ऋकारो दनुजप्रसूः । ल-कारो देवयोनिः स्याल् लु-र्माता सद्भिरुच्यते ॥ ३ ॥ ए-कार: कथितो विष्णु-रेकारश्च महेश्वरः ।
ओ-कारस्तु भवेद्ब्रह्मा मौ-कारो रुद्र उच्यते ॥ ४ ॥ अं स्याश्च परमं ब्रह्म अः स्याद्देवो महेश्वरः ।
कः प्रजापतिरुद्दिष्टो को वायुरिति शब्दितः ॥ ५ ॥ क-श्वात्मा च समाख्यातः कः प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखश्च प्रकीर्तितम् ॥ ६ ॥ पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्तितः । ख - मिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ७ ॥ खं स्वर्गे व समाख्यातं खं सर्वे च प्रकीर्तितं । तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्तितम् ॥ ८ ॥ गो गणपतिरुद्दिष्ट गो गन्धर्वः प्रकीर्तितः ।
गं गीतं गाच गाथा स्याद् गौंधेनुगः सरस्वती ॥ ९ ॥ गोर्मातापि समुद्दिष्टा पृथिव्यां गोः प्रकीर्तिता ।
For Private and Personal Use Only
•
घो घण्टायां समाख्यातः किङ्किणी वा प्रकीर्तिता ॥ १० ॥ उपमा घा समाख्याता कुस्वरे घुः प्रकीर्तितः । हनने घा समाख्याता गन्धने घः प्रकीर्तितः ॥ ११ ॥ ङ-कारो भैरवः ख्यातो ङकारो विषये स्मृतः । च-कारश्चन्द्रमाः ख्यातस्तस्करश्च प्रकीर्तितः ।। १२ ।। निर्मलं छं समाख्यातं तरणी छः प्रकीर्तितः । छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३ ॥ वेगिते जः समाख्यातो जघने जः प्रकीर्तितः ।