________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
ष॥३२॥ ष: श्वेतो वासुदेवश्च पोत प्रज्ञा विनायकः । परमेष्ठि वामबाहुः श्रेष्ठो गर्भविमोचनः ।। १५६ ॥ लम्बोदरो यमोऽजेश: कामधुक काम(ल)धूमकः । सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः ।। १५७ ॥ सूर्यात्मा जठर: कोषो मत्ता वक्षोविदारिणी। कलष ण्ठी मध्यभिन्ना युद्धात्मा खलपू: शिरः॥१५८ ।।
स ॥२८॥ सो हंस: सुयशा विष्णुभृग्वीशश्चन्द्रसंज्ञकः । जगद्बोज शक्तिनामा सोऽहं' वेग(श)वती भृगुः ।। १३९ ।। प्रकृतिरीश्वरः शुद्धः प्रभा श्वेत: कुलोज्ज्वल: । दक्षपादोऽमृतं ब्राह्मो परमात्मा परोऽक्षरः ॥ १६० ।। सुरुपश्च गुणेशो गौ: कलकण्ठो वृकोदरः । प्राणाद्यस्त्रिपुरादेवी लक्ष्मीः सोमो हिरण्य भूः ॥ १६१ ।। दुर्गोत्तारिणी सम्मोहा जोवो मूत्तिमनोहर:" ।। १६२ ॥
१०
हः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः । नकूलीशो जगत्प्राण: प्राणेश: कपिलाऽमल:१० ॥ १३ ॥ परमात्मात्मजो जीवो यवाक: शान्तिदोङ्गनम् १२ । मृगोऽभयाऽरुणा स्थाणु: क्रोष्टुः कूपविरावण:१५ ।। १५४॥ लक्ष्मीब्रह्मा हरि: १४ शम्भुः प्राणशक्तिललाट न:१५ । स्व(स)कोपवारण: शूली चैतन्यं पादपूरण: ॥ १६५ ।। महालक्ष्मी: परं नादो मेघनादो हरिमनः । विन्दुर्दुर्गा प्रिया देवी मेघ: श्यामेश्वरः पुमान् ॥ १६६ ॥ दक्षपाद: सदा शम्भु: साखोट: सोममण्डलम् ॥ १६७॥
ल॥२३॥ ल: पृथ्वी विमला मेघोऽनन्तो हव्यवहः सिता। १ बाहुहिना २ पीता+प्रीता श्रद्वा ३ मलपु: ४ सुजनी ५ माहो ६ श्वेता ७ सुरूपा च ८ श्च पुरादेवी ह हिरण्यपुः १० मनोज व: ११ मल:-+मत: १२ वराक: १३ अंगल: १४ अटकारिवारण । कूटकोपरिवारणः १५ मंविहरः हरिहरः
For Private and Personal Use Only