________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भ.Iोकत्रयमेकान्वयम् । परिगृहीतमनुष्यदेहेऽपि हनुमति तेजोविशेषात् संशयः। अनुक्रोशात् दयया, प्रियं अवतस्ते, प्रियाख्यानस्य प्रियवचनस्य,गटी.यू. ॥३६८पारितोषिकत्वेन गवादिकं ददामि । भार्याः भरणाः । कन्याः अनूढाः स्त्रियः ॥ १३-१५॥ निशम्येति । रामदिवक्षया उपलक्षितो भरतःशस. १२९
अद्भुता उपमा यस्य तत् अद्भुतोपमम्, निरुपममित्यर्थः । तद्रामागमनम्, कपिप्रवीरस्य कपिप्रवराव, निशम्य । नटस्य शृणातीतिवत्यष्ठी .
गवां शतसहस्रं च ग्रामाणां च शतं परम् । सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश । ४४ ॥ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः । सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥४५॥ निशम्य रामागमन नृपात्मजः कपिप्रवीरस्य तदद्धतोपमम् । प्रहर्षितो रामदिदृक्षयाऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः॥ १२८॥
बहूनि नाम वर्षाणि गतस्य सुमहद्धनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥१॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥२॥
राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ३ ॥ प्रहर्षितोऽभवत् ॥ ४६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशत्युत्तरशततमः सर्गः ॥१२८॥ बहूनीत्यादिश्लोकद्वयमेकान्वयम् । बहूनि वर्षाणि वनं गतस्येति संबन्धः । वर्षशतादपीत्यत्रेतिकरणं द्रष्टव्यम् । वर्षशतात्परमिति शेषः ॥१॥२॥ राघवस्येति । अब वानरसमागमप्रश्नेन पूर्व भरतः सामान्यतो वानरसेनासत्राई श्रुतवानिति गम्यते । किमाश्रित्य किं प्रयोजनमवलम्ब्य ॥३॥ Iuw-v॥इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डप्यास्यायाम् अष्टाविंशत्युत्तरशततमः सर्गः ॥ १८ ॥ बहूनीत्यादि लोकद्वयमेकं वाक्यम् । बहूनि वर्षाणि वनं गतस्य मम नाथस्य प्रीतिकरं कीर्तनं यतः शृणोमि अतः जीवन्तं नरं वर्षशतादपि आनन्दः एतीत्येवं रूण लौकिकी गाथा जनवार्ता मे मम कल्याणी सत्यार्था प्रतिभातोति सम्बन्धः । ॥२ ॥ राघवस्य हरीणां च कथमासीसमागम इत्यनेन देवो वा मानुषो वेति ।
॥३६८॥
For Private And Personal Use Only