SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org IN टी.यु.का. वा.रा.भू. ॥३५॥ ये रामभक्तिं कर्तुमदक्षास्तेपामिदं स्तोत्रमेव तादृशफलपदमित्याह-इदमिति । ऋषिः वेदः तत्संबन्ध्यापम् । अत एव पुरातनम् । पराभवः पुनरावृत्तिः d॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशत्युत्तरशततमः सर्गः ॥ १२०॥ इममाष स्तवं नित्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३४ ॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे विंशत्युत्तरशततमः सर्गः ॥ १२०॥ एतच्छुत्वा शुभं वाक्यं पितामहसमीरितम् । अड्रेनादाय वैदेहीमुत्पपात विभावसुः॥१॥स विधूय चितां तां तु वदेही हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥२॥ तरुणादित्यसङ्काशां तप्तकाञ्चनभूष णाम् । रक्ताम्बरधरां बाला नीलकुश्चितमूर्धजाम् ॥३॥ अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः॥४॥ अब्रवीच तदा रामं साक्षी लोकस्य पावकः ॥ ५ ॥ एषा ते राम वैदेही पापमस्यां न विद्यते ॥६॥ एतच्छुत्वेत्यादि । विभावसुः अग्निः ॥ १॥ विधूय चितां शिथिलीकृत्य । मूर्तिमान् मनुष्यविग्रहवान् ॥२॥ तरुणादित्येत्यादिश्योकद्वयमेकान्वयम् । तथारूपां प्रवेशकालिकरूपवतीम् । मनस्विनी प्रसन्नमनस्कामित्यर्थः । अङ्के कृत्वा अर्नादायेत्यर्थः ॥३-५॥ एपेति । एपा या पूर्व मयि प्रविष्टा स्तोत्रपाठस्य फलमाह-इममिति । आर्ष वेदसिद्धम्॥३४॥ इति श्रीमहेश्वर श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां विंशत्युत्तरशततमः सर्गः ॥१२०॥ Ju॥२॥ तरुणेति । तथारूपाम् अग्निप्रवेशकाले यादृशवस्खाङ्गरागनकशोभायुक्ता तादृशसौभाग्ययुक्तामित्यर्थः ॥ ८॥ | स०-ऋषिः दद्रष्टा, तदृष्टवादार्थो वेदः । तत्तुल्य स्तव स्तोत्रम् । इतिहासम् अनादिसिद्धकथाविषयत्वात् । पराभवः बाहााभ्यन्तरशत्रुतिरस्करणं नास्ति ।। ३४ ॥ स०-शुभं खाभिलषितसीतारसुदरसयोगसाधनत्वात् । अङ्ग्रेन आरोपितकलङ्कन पतिता सीताम् आदाय वर्ष स्वीकृत्य । न स्वदक्षिणोत्सङ्गेमादाय, तस पुत्रीमागत्वात् । वयोलम-" भागो हि दक्षो दुहितुः स्नुषामा " इति । अमिषातानन्तरं जीवने निजातत्यप्राप्त्या तत्पुत्रीवस्पोचितावात् । अन्यथा अङ्ग्रेनेति पर्थम् । विभावसुः अनिः ॥ १॥ मूर्तिमान "चत्वारि वृक्षा प्रयो अस्य पादाः" स्यायुक्तलक्षणशरीवान् ॥ २॥ रक्ताम्बरधरी पूर्व नियमानपीतवलं पारित्यज्य विभीषणेन दत्तरतरखधराम ॥३॥हे राम! या पूर्व रावणहरणकाले मयि प्रविश्य कैलास गता सैषा ते त्वदीया निव पत्नी । अस्यां पाई वातिल न विद्यते । बत्र यद्वक्तव्यं तत्सर्वमारण्यकालव्यास्यायों कूर्मपुरागायुदाहरणेनोक्त पुरस्तात् ॥ ॥ ॥३५०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy