________________
Shri Mahavir Jain Aradhana Kendra
www.kobaimorg
Acharya Shri Kalassagarsen Gyarmandir
वा.रा.भू.IMसुहृदामिति । कात्स्न्ये नोक्तं हितं त्वया न श्रुतमित्यनुषज्यते ॥ ७६ ॥ हेत्वर्थयुक्तं युक्तिप्रयोजनाभ्यां युक्तम् । विधिवत् शास्त्रोकप्रकारवत् । श्रेयस्कर.टी.यु.का.
पाहिलभूतम् । अदारुणं सान्त्वपूर्वकम् । विभीषणेनाभिहितं वचनं त्वया हेतुमद्युक्तिमद्यथा भवति तथा न गृहीतम् । ज्ञातित्वेन मब्यसन काससे इत्या . दिना हेतूपपादनपूर्वकं न गृहीतमित्यर्थः ॥ ७७॥ मारीचकुम्भकर्णाभ्यां सह मम पितुर्मयस्य वाक्यं न श्रुतम् । तस्य अश्रवणस्य इंदृशं फळम् ।
सुहृदां हितकामानां न श्रुतं वचनं त्वया । भ्रातृणां चापि कात्स्न्येन हितमुक्तं त्वयाऽनघ । ७६ ॥ हेत्वर्थयुक्तं विधिवत् श्रेयस्करमदारुणम् । विभीषणेनाभिहितं न.कृतं हेतुमत्त्वया ॥ ७७॥ मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा। न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ ७८॥ नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद ॥ ७९ ॥ व गात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः। प्रसुप्त इव शोकार्ता किं मान प्रतिभाषसे ॥८०॥ महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः । यातुधानस्य दौहित्र किं च मा नाभ्युदीक्षसे ॥८॥ उत्तिष्ठोत्तिष्ठ किं शेषेप्राप्ते परिभवे नवे । अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥८२॥ येन सूदयसे शत्रून् समरे सूर्यवर्चसा। वज्रो वयधरस्येव सोऽयं
ते सततार्चितः ॥ ८३॥ रणे शत्रुप्रहरणो हेमजालपरिष्कृतः। परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥८॥ Mआगतमिति शेषः । अत्रानुवादान्मयोप्यस्तीत्यवगन्तव्यम् ॥ ७८ ॥ नीलेत्यादिसार्घश्लोक एकान्वयः। विनिक्षिप्य भूमौ प्रसार्य प्रसुप्त इव शेषे,
शोकार्ता मां च किमिति न प्रतिभाषस इत्यन्वयः ॥ ७९ ॥ ८ ॥ यातुधानस्य माल्यवतः। सुमालिमो वा । तत्संबन्धकीर्तनमप्रतिहतकुलप्रभावप्रक टनार्थम् ॥ ८१ ॥ ८२ ॥ येनेत्यादिशोकद्वयमेकान्वयम् । ते त्वया सततार्चितः, बाणैः रामबाणश्छिन्नः वज्रधरस्य वज्र इव स्थितः ते परिषः अद्य। वाक्यमबवीत सोऽयं विनाशः पर्युपस्थित इति सम्बन्धः ॥७१-७६ ॥ हेत्वर्थयुक्तं हेतुप्रयोजनाभ्यां सहितं देवमन न कृतं फलवनानुष्ठितमित्यर्थः ॥ ७० ॥ मारीच कुम्भकर्णाभ्याम्, उक्तमिति शेषः । मम पितुः माल्यवतः ॥७८-८२ ॥ येनेत्यादि श्लोकद्वयमेकं वाक्यम् । सूर्यवर्चसा येन परिषेण शजून सूदयन् एतेन सूदनेन हेतुना बञ्चधरस्य बच्च हब अर्थितो बहुमतः प्रवियतेऽनेनेति प्रहरणः परिघः बाणेस्सहस्रधा छिनो व्यवकीर्ण इति सम्बन्धः ।।८३-८५ ॥
For Private And Personal Use Only