________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. आक्षिप्ताः क्षिप्यमाणाश्चेति नियुद्धप्रकारकथनम् । अझै हस्तपादादिभिः ॥ ५७-६०॥ छिन्नति । छित्रवर्मततुत्राणाः छित्रवर्मरूपतनुत्राणाः । रुधिरंटी .यु.कां. २१प्र ताःतवन्तः। मुमुचुरिति यावत् । रससारं निर्यासम् ॥ ६१-६४ ॥ क्षुरपोरिति । शिलाः शिलाश्चेत्यर्थः ॥ ६५॥ १६ ॥ गर्वितं दृष्टं च स.९
आक्षिप्ताः क्षिप्यमाणाश्च भनशूलाश्च वानरैः । पुनरङ्गैस्तथा चक्ररासन्ना युद्धमद्धतम् ॥ ५७॥ वानरान् वानरैरेव जघ्नुस्ते रजनीचराः । राक्षसान राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५८ ॥ आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥५९॥ निजघ्नुः शैलशूलाबैर्विभिदुश्च परस्परम् । सिंहनादान विनेदुश्च रणे वानरराक्षसाः॥६० ॥ छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । रुधिरं प्रतास्तत्र रससारमिव द्रुमाः ॥६१॥ रथेन च रथं चापि वारणेनैव वारणम् ॥ ६२ ॥ हयेन च हयं केचिनिजघ्नुर्वानरा रणे । प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥६३॥ हरयो राक्षसान जघ्नुर्द्वमैश्च बहुशाखिभिः । तद्युद्धमभवद् घोरं रक्षोवानरसङ्कलम् ॥६४ ॥ क्षुरप्रैरर्धचन्द्रश्च भल्लैश्च निशितैः शरैः । राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान शिलाः॥६५॥ विकीर्णः पर्वतायैश्च द्रुमैश्छिन्नैश्च संयुगे । हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाऽभवत् ॥६६ ॥ ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्यभयं विमुच्य । युद्धं तु सर्वे सह राक्षसैस्तै नायुधाश्चक्रुरदीनसत्त्वाः ॥६७॥ तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु । निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः॥६८॥ ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य । नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश॥६९॥ यथा भवति तथा चेष्टन्त इति गर्वितदृष्टचेष्टाः ।नानायुधाः गृहीतराक्षसायुधा इत्यर्थः ॥ ६७ ॥ विमर्दे युद्धे ॥६८ ॥ ६९ ॥ आक्षिप्ताः क्षिप्यमाणा इति नियुद्धप्रकारकथनम् । अङ्गैः इस्तपादादिमिः ॥ ५७-६० ॥ रससारं निर्यासम् ॥ ६१-७१ ॥
P44
२१८॥
For Private And Personal Use Only