SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kalassagarsuri Gyanmandir चा.रा.भू. १॥२१॥ टी.यु.से. . पभासयन् भासमानः मेरुरिव बभावित्यन्वयः ॥२७-३०॥ देवान्तक इति । अत्रापि विरराजेति संवध्यते । देवान्तकः परिषमादाय समुद्रमयने गिरि मन्दरगिरिम् परिगृह्य तिष्ठतो विष्णोर्वपुर्विडम्बयन् विरराज ॥ ३१-३६ ॥ मरणं वेत्यर्षे निर्जग्मुरित्युपस्कार्यम् ॥ ३७॥ इति कृत्वेत्यर्धम् । इत्यं M देवान्तकःसमादाय परिघ वज्रभूषणम् । परिगृह्य गिरिं दोभ्यो वपुर्विष्णोर्विडम्बयन् ॥३१॥ महापार्थो महाकायो गदामादाय वीर्यवान् । विरराज गदापाणिः कुबेर इव संयुगे ॥ ३२ ॥ प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः । सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ ३३॥ तान् गजैश्च तुरङ्गैश्च स्थैश्वाम्बुदनिस्वनैः । अनुजग्मुर्महात्मानो राक्षसाःप्रवरायुधाः॥ ३४ ॥ ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः। किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥३५॥ प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता। शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ ३६ ॥ मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ ३७॥ इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ ३८ ॥ जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् । जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥३९॥ क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा। रक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥४०॥तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः। ददृशु निरानीकं समुद्यतशिलानगम् ॥४१॥ हरयोऽपि महात्मानो ददृशुर्नैर्ऋतं बलम् । हस्त्यश्वरथसम्बाधं किङ्किणी शतनादितम् ॥ ४२ ॥ नीलजीमूतसङ्काशं समुद्यतमहायुधम् । दीप्तानलरविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥ ४३ ॥ कर्तव्यमित्येवंरूपा मतिं कृत्वेत्यर्थः ॥ ३८॥ जगर्जुः मेघध्वनि चक्रुः । प्रणेदुः सिंहनादं चक्रुः । चिक्षिपुः क्षेपवचनान्यूचुः । सायकान् जह देवान्तक इत्यत्रापि विरराजेति सम्बध्यते । परिघं परिगृह्य समुद्रमथने मन्दरागिरि परियम स्थितस्य विष्णोर्वपुर्विदम्बयन् रराजेत्यर्थः ॥ ३१-३६ ॥ मरण स्वमरणं वा शत्रूणां पराजयं वा भवत्विति मतिं कृत्वा तो निश्चित्य निर्जग्मुरिति सम्बन्धः ॥ ३७॥३८॥ चिक्षिपुः शत्रुविषये आक्षेपवचनान्पचुः॥३९-४॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy