SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भ. ॥१.१॥ शोकं निवार्य । सान्त्वय मयि प्रीति कुर्वित्येवं सान्त्ववादं कथयेत्यर्थः । धनैः सुवर्णैः ॥३०॥३१॥ अनयेति । उपपया कपटोपायेन । भयशोकानुबन्धया की! सम्पादितसीताभयशोकेनेत्यर्थः । अकामा पूर्व त्वदनभिलाषिणी ॥ ३२॥ रञ्जनीयमिति । स्त्रीलघुत्वात् स्त्रीचापलात् ॥ ३३॥ सेति । त्वय्यधीन। M . त्वयि विषये अधीनं परतन्त्रम् । उपगमिष्यति, स्वामिति शेषः ॥३४॥ उक्तमर्थ निगमयति-एतदिति । एतत् मम दर्शनेन बुद्धया। सुनीतं निर्णीतम् ।। अनयोपधया राजन भयशोकानुबन्धया । अकामा त्वदशं सीता नष्टनाथा गमिष्यति ॥ ३२॥ रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा । नैराश्यात् स्त्रीलघुत्वाच्च त्वदशं प्रतिपत्स्यते ॥३३॥ सा पुरा सुखसंवृद्धा सुखार्हा दुःख कर्शिता । त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥३४॥ एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः। इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः॥ ३५॥ अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः। यशश्च पुण्यं च महन्महीपते श्रियं च कीर्ति च चिरं समश्नुते॥३६॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्षष्टितमः सर्गः॥ ६४॥ रामं दृष्ट्वा स्थितस्य तव अनर्थों भवेत् । मोत्सुको भूः मा रणोत्सुको भूः । अयुद्धेन युद्धव्यतिरिक्तासनबलेन । प्रसज्य प्रतिषेधेऽपि समासस्पेष्टत्वात । साधुः ॥ ३५ ॥ तदेवायुद्ध स्तौति-अदृष्टेति । अदृष्टसैन्यः अदृष्टशत्रुसैन्यः । अत एवानवाप्तसंशयः अप्राप्तप्राणसन्देहः । अयुद्धेन जयन् युद्धव्यति इत्यमरः। सर्वतोगते सर्वव्याप्ते ॥३०॥३१॥ अनयोपधया अनेन कपटोपायेन । भयशोकानुबन्धया सम्पादितभयशोकयेत्यर्थः । अनयोपधयेत्यादिशोकत्रयस्य वास्तवार्थे महोदरवाणी प्रकारान्तरेण निस्सरति-अनयेति । नष्टनायागमिष्यतीत्यत्र नष्ट न अथ आगमिष्यति इति छेदः । अयेत्यप्यर्थे । हे नष्ट रावण ! अकामा विष्णुकामा सीता । अनयोपधयाऽपि त्वदर्श नागमिष्यतीत्यर्थः ॥३२॥रजनीयमिति नहीति किमित्यर्थे । चाप्य। सा प्रसिद्धा परमपतिव्रता सीता भर्तारं विनष्टमव । गम्यापि नैराश्यादपि स्त्रीलघुत्वात श्रीचापल्यावपि त्वदर्श प्रतिपत्स्यते हिन प्रतिपत्स्यत पवेति योजना ॥ ३३ ॥ सेति । पुरा सुखसंघद्धापि इदानीं दुस्ख ॥२०॥ कशिताऽपि सा परमपतिव्रता सीता ववधीनं सर्व ज्ञात्वा, दुरिताबहमिति शेषः । सर्वयोपगमिष्यति, राममेवेति शेषा उक्तमय निगमयति-पता दिति । मम वर्शनेन मम बुद्धपा सुनीतं सुनिणीतम् । मोत्सुका रणार्यमुत्सुको मा भूत, भवानिति शेषः ॥५॥ तवेषापुर्ज स्तीति-अष्टसैन्य इति । अन For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy