________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वरिष्ठेति हेतुगर्भितविशेषणम् । पापकृरिष्ठत्वाद्विकत्थस इत्यर्थः ॥ ९७ ॥ जानामीति सोपहासोक्तिः । तव विजने यतिवेषेण सीतामपहतवतः प्रतापं शत्रुभीषणत्वम् पराक्रमं शौर्यम् । " शौर्योद्योगौ पराक्रमौ" इत्यमरः । मोघविकत्थनेन निष्फलश्लाघनेन ।। ९८॥ स इति। निशिते अग्रधारे। अग्रपार्श्वे येषां तैः ॥९९॥ तानिति । पृषत्कान् बाणान् ॥१०॥ कार्मुकसंप्रयुक्तं चापसंहितम् । क्षुरेति । क्षुरैः नापितशस्त्राकारैः। अर्धचन्द्रः अर्धचन्द्रा
जानामि वीर्य तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च । अवस्थितोऽहं शरचापपाणिरागच्छ कि मोघविकत्थनेन ॥ ९८॥ स एवमुक्तः कुपितःससर्ज रक्षोधिपः सप्त शरान सुपुङ्खान् । तान् लक्ष्मणः काञ्चनचित्रपुरश्चिच्छेद बाणेनिशिताग्रधारैः ॥ ९९ ॥ बान् प्रेक्षमाणः सहसा निकृत्तानिकृत्तभोगानिव पन्नगेन्द्रान् । लड्डेश्वरः क्रोधवशं जगाम ससर्ज चान्यानिशितान पृषत्कान् ॥ १०॥ स बाणवर्ष तु ववर्ष तीवं रामानुजः कार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ १०१ ॥ स बाणजालान्यथ तानि तानि मोघानि पश्यं त्रिदशारिराजः । विसिमिये लक्ष्मणलाघवेन पुनश्च बाणानिशितान मुमोच ॥ १०२ ॥ स लक्ष्मणश्चाशु शरान् शिताग्रान महेन्द्रवजाशनितुल्यवेगान् । सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ॥ १०३ ॥ स तान प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान। शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाट देशे ॥ १०४॥ स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञा प्रतिलभ्य कृच्छ्राच्चिच्छेद
चापं त्रिदशेन्द्रशत्रोः ॥ १०५॥ कारमुखैः। उत्तमैः कर्णिभिः कर्णिशरैः। भल्लैः उभयपार्श्वधारः। शरान रावणशरान् चिच्छेद । तथापि न चुक्षुभेन कलुपितहृदयोऽभूत् ॥१.१॥स इति । त्रिदशारिराजः राक्षसराजः ॥ १०२॥ स लक्ष्मण इति । महेन्द्रवज्राशनितुल्यवेगान् महेन्द्रवज्रस्याशनेश्च तुल्यवेगान् ॥१०३॥१०॥ स लक्ष्मण इति । तहि रणगम्भीरोऽहं त्वां क्षत्रधर्मेणाराधयिष्यामीत्यत आह-जानामीत्यादिना ॥ ९८ ॥ स इति । कुपितः वस्तुतस्तु कुपित इव ॥ ९९ ॥ तानिति । क्रोधवशं
For Private And Personal Use Only