________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.मू. ॥२॥
www.kobatirth.org
न केवलं सुग्रीवतोषणम, धर्मपरिरक्षणं चास्माकमासीदित्याह - अहमिति । धर्मतः धर्मे । सप्तम्यर्थे तसिः। धर्मतः परिरक्षिताः धर्मे स्थापिताः। धर्मस्थापनं टी. यु.क चात्राधर्मान्मोचनम् । यदि हनुमता सीता न दृश्येत तदाऽहं तावदात्मानं जह्याम्, ततो लक्ष्मणादयश्च । तत आत्महानिरूपोऽधर्मस्सर्वेषां स्यादिति भावः । यद्वा वैदेहीदर्शनरूपेण धर्मेण उपकारेण सर्वे वयं परिरक्षिताः निरपवादाः कृताः स्मेति भावः ॥ ११ ॥ एवं निरांतशयानन्दकरं वचनं
स. १
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ ११ ॥
इदं तु मम दीनस्य मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ १२ ॥ एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः । मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः ॥ १३ ॥
Acharya Shri Kalassagarsuri Gyanmandir
कथयता हनुमतः तत्सदृशप्रत्युपकारालाभात् खिद्यते इदं त्विति । प्रकर्षति व्याकुलपति सन्तापयति वा । कुर्मि करोमि ॥१२॥ स च सन्तापस्सर्वस्व दानरूपेण प्रत्युपकारेण विना न शाम्यति । तस्य सर्वस्वदानस्य मया क्रियमाणः परिष्वङ्ग एव प्रतिनिधिर्भवत्वित्याह-एष इति । तुशब्दोऽवधारणे। इमं प्रत्युपकाराई कालं प्राप्य मया दत्तोऽयं परिष्वङ्ग एव सर्वस्वभूतोऽस्तु सर्वस्त्रदान सदृशोऽस्त्विति सम्बन्धः । एषः स्वानुभवसिद्धः, इच्छागृहीताभि मतोरुदेहत्वेन स्वस्य निरवधिकभोग्यतया स्थितः । लोके स्वस्य रस्यं हि स्वाभिमताय दिशति । सर्वस्वभूतः एतद्व्यतिरिक्तप्रदाने इदं न दत्तमिति न्यूनता स्थात्, एतत्प्रदाने तु सर्व दत्तम्, एतद्विग्रहस्य सश्रियत्वात् । परिषङ्गो हनुमतः अमृताशिनो हि तृणकवलादिकं न देयम् । “ स्नेहो मे सुग्रीवश्चापि तोषितः नियुक्त कार्यानुकूलकार्यान्तर करणादिति भावः ॥ १० ॥ अहमिति । धर्मनः । सार्वविभक्तिकस्तसिः । धर्मतः परिरक्षिताः धर्मे स्थापिताः अधर्मानिवर्तिता इति यावत् । यदि हनुमान बैदेहीं नाद्राक्षीत तदाऽहं जीवितं जह्याम्, मद्वियोगासहिष्णवो लक्ष्मणादयश्च तथा कुर्युः। तथाचात्महननरूपाधर्मः सर्वेषां सम्भवेदिति भावः॥ ११॥ एवं हनुमत्कर्म माँ सुखयत्येव, किन्तु तस्य प्रत्युपकाराकरणजनितविषादः प्रेयसीवृत्तान्तश्रवणानन्दमपि तिरोधाय माँ सन्तापयती त्याह इदंत्वित्यादिना । कुर्मि करोमि ॥ १२॥ स सन्तापः सर्वस्वदानरूपेण प्रत्युपकारेण विना न शाम्यति तस्य चेदानीमसम्भवान्मदीयः परिष्वङ्ग एव प्रतिनिधि
स० [एतत्कालोचितमिदमित्यालोच्य दतवान्चानरेन्द्राय राघवेन्द्र इत्याह-एष इत्यादिना । सर्वस्वभूतः सहयोगहेतुत्वात्कृतोपकारसममफलरूपः । एषः परिष्वङ्गः आलिङ्गनरूपः । इमं कालम् एन २ समयं प्राप्य महात्मनः तस्य हनुमतो दचः । मया रम्या महात्मनो मम च सर्वस्वभूतः एषोपि इमम् अकाल सायुज्यसूचकस्य तस्पेदानीमयोग्यत्वात्तत्कालभित्रं कालं प्राप्यापि मया दत्त इति वा । तुशब्दस्तु राममास्तयोर्विशेषद्योतकः । अनेन कृपापारवश्यं योग्यते ॥ १५ ॥
For Private And Personal Use Only