________________
Sun Mahavir Jain AradhanaKendra
www.kobatirm.org
Acharya Sa K
asagarmur Gyarmandir
XHHEEEEEEEEEEEEHASESSERE
णारीओ, णाणाविहहिं कम्मेहि सिप्पियाईहिं पुरिसे मोह तित्ति महिलायो, पुरिसे मते करंतित्ति पमयाश्री, महंतं कलिं जणयंतित्ति महिलियामी, पुरिसे हावभावमाईहिं रमंतित्ति रामाश्रो. पुरिसे अंगाणुराए करंतित्ति अंगणाओ, खाणाबिहेसु जुद्धभंडण संगामाडवीसु मुहाण गिराहणसीउएह दुक्खकिलेसमाईएसु पुरिसे लालंतित्ति ललणामी, पुरिस जोगणिोएहिं बसे ठावंतित्ति जोसियायो, पुरिसे णाणाविहेहिं भावहिं बएणतित्ति बणियाश्री, काई पमतभावं, काई पणय सविब्भम, काई ससई सासिब्ब ववहरंति. काई सच ब्ब, रो रो इव काई पयएसु पणमंति, काई उवणएसु उवणमंति, काई कोउयणमंति, काई सुकडक्खांणरिक्खिएहि सविलासमहुरेहि उवहसिएहिं उपग्गहिएहिं उबसद्देहिं गुरुगदरिसणेहिं भूमिलिहण विलिहणेहि य आरुहण णतणेहि य बालय उवगृहणेहि य अंगुलिफोडणथणपीलणकडितडजायणाहिं तज्जणाहिं य मवि याई तानो पासो व ववसिउ, जे पंकुव्व सुप्पिउं, जे मच्चु ब्व मरिलं, जे अगणिञ्च डहिउं, जे असिब्ब छिज्जिउं जे ॥ सूत्र १६ ॥
छाया-अपि च तासाखी अनेकानि नामनिरुक्तानि, पुरुष कामराग प्रतिबद्ध नानाविधैरुपायसहसं वध बन्धनमानयन्ति, पुरुषाणानान्य ईहशोऽरिरस्तीति नार्यः | नारी समाः न नराणा मरयः सन्तीति नार्यः। नानाविधैः कर्मभिः शिल्पकादिभिश्च पुरुषान् मोहयन्तीति महिलाः । पुरुषान् मत्तान कुर्वन्तीति प्रमदाः। महान्तं कलिं जनयन्तीति महिलिकाः। पुरुषान् हावभावादिभी रमयन्तीति रामाः। पुरुषान् अशानुरागान् कुर्वन्तीति अमगा। नानाविषेषु युद्धभण्डनसंग्रामाढवीष मधार्णग्रहणशीतोष्णदुरूवलेशादिष पुरुषान लालयन्तीति ललनाः। पुरुषान् योगनियोगः वशे स्थापयन्तीति योषितः । पुरुषान नानाविधैर्भायः वर्णयन्तीति वनिताः। काश्चित प्रमतभावं, काश्चित् प्रणतं सविनम, काश्चित् सशब्दं
For Private And Personal use only