SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ SinMahavir Jain AradhanaKendra www.kobatirm.org Acharya.seKailassagarsunGyanmandir ४३ मुद्रिकापिङ्गलाश लिकनानामणि कनक रत्न विमलमहाहं निपुणपरिकर्मित देदीप्यमानविरचित सुश्लिष्ट विशिष्ट लष्टाविद्धवीरवलयः। किंबहुना ? कल्पवृक्षाइव अलङ्क,तविभूषितः शुचिपदं भूत्वा मातापितरावभिवादयेन । ततस्तं पुरुष मातापितरावेयं वदेता, जीव पुत्र ! वर्षशत मिति । तदपि च तस्य नो बहुक भवति । वर्षशत जीयन विशति युगानि जीवति । विंशति युगानि जीवन्न भयनशते जीवति । वे अपनशते जीवन षड ऋतुशतानि जीवति । षड ऋतुशतानि जीवन् द्वादशमासशतानि जीवति, द्वादशमासशतानि जीवन् चतुर्विशतिपक्षशतानि जीयति, चतुर्विशतिपक्षशतानि जीवन षडत्रिंशत् रानिन्दिवससहस्राणि जीवति । षट्त्रिंशत्रात्रिदिवससहस्राणि जीवन् दशाशीतिमहशतसहसाणि जीवति, दशाशीति मुहूर्चशतसहसाणि जीवन चत्वाप्युछ वासकोटिशतानि सप्त च कोटी: अष्टचत्वारिंशश्च शतसहसाणि चत्वारिंशच सहसाणि जीवति । चत्वायुच्छवासकोटिशतानि यावत् चत्वारिंशच उच्छवास सहसाणि जीवन सार्द्ध द्वाविंशति तन्दुलवाहान भङ । कथमायुष्मन् । अर्दत्रयोविंशति तन्दुलवाहान् भुङक्त ? गौतम ! दुर्बलया खण्डि ताना बलवत्या छटितानां सदिरमुसलप्रत्याहतानां व्यपगततुषकणिकाना अखएडानां अस्फुटिताना पृथक् सारिताना मकैकबीजाना मर्दश्योदशपलाना प्रस्थकः । सोऽपि प्रस्थका मागधः । कल्ये प्रस्थः सायं प्रस्थः चतुः षष्टि तन्दुल साहसिको मागधः प्रस्थकः, द्विसाहसिकेण कवलेन द्वात्रिंशत् कबलाः पुरुषस्याहारः, अष्टाविंशतिः स्त्रियाः, चतुर्विशतिः पण्डकस्य । एवमेवायुष्मन ! एतया गणनया, द्वे असत्यौ प्रसृतिः, द्वे प्रसृती सेतिका भवति । चतसूः सेतिकाः कुडयः । चत्वारः कुडवाः प्रस्थः । चत्वारः प्रस्थाः आढक, पथ्या आठकाना जघन्यकुम्भः, अशोत्या आढकानां मध्यमः कुम्भः, आढकशत मुस्कष्टः कुम्भः । अष्टावादकशतानि याहः । एतेन वाहप्रमाणेन अर्धत्रयोविशति तन्दुलवाहान भुङक्त। अर्थ-जैसे कोई पुरुष स्नान करके गृहदेवताओं की पूजा करता है और तुःस्वप्न का नाश करने के लिये तिजक धारण और BE3313 SESSUESEENMESSERE For Private And Personal use only
SR No.020790
Book TitleTandulvaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorAmbikadutta Oza
PublisherSadhumargi Jain Hitkarini Samstha
Publication Year1950
Total Pages103
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy