________________
SinMahavir Jain AradhanaKendra
www.kobatirm.org
Acharya.seKailassagarsunGyanmandir
४३
मुद्रिकापिङ्गलाश लिकनानामणि कनक रत्न विमलमहाहं निपुणपरिकर्मित देदीप्यमानविरचित सुश्लिष्ट विशिष्ट लष्टाविद्धवीरवलयः। किंबहुना ? कल्पवृक्षाइव अलङ्क,तविभूषितः शुचिपदं भूत्वा मातापितरावभिवादयेन । ततस्तं पुरुष मातापितरावेयं वदेता, जीव पुत्र ! वर्षशत मिति । तदपि च तस्य नो बहुक भवति । वर्षशत जीयन विशति युगानि जीवति । विंशति युगानि जीवन्न भयनशते जीवति । वे अपनशते जीवन षड ऋतुशतानि जीवति । षड ऋतुशतानि जीवन् द्वादशमासशतानि जीवति, द्वादशमासशतानि जीवन् चतुर्विशतिपक्षशतानि जीयति, चतुर्विशतिपक्षशतानि जीवन षडत्रिंशत् रानिन्दिवससहस्राणि जीवति । षट्त्रिंशत्रात्रिदिवससहस्राणि जीवन् दशाशीतिमहशतसहसाणि जीवति, दशाशीति मुहूर्चशतसहसाणि जीवन चत्वाप्युछ वासकोटिशतानि सप्त च कोटी: अष्टचत्वारिंशश्च शतसहसाणि चत्वारिंशच सहसाणि जीवति । चत्वायुच्छवासकोटिशतानि यावत् चत्वारिंशच उच्छवास सहसाणि जीवन सार्द्ध द्वाविंशति तन्दुलवाहान भङ । कथमायुष्मन् । अर्दत्रयोविंशति तन्दुलवाहान् भुङक्त ? गौतम ! दुर्बलया खण्डि ताना बलवत्या छटितानां सदिरमुसलप्रत्याहतानां व्यपगततुषकणिकाना अखएडानां अस्फुटिताना पृथक् सारिताना मकैकबीजाना मर्दश्योदशपलाना प्रस्थकः । सोऽपि प्रस्थका मागधः । कल्ये प्रस्थः सायं प्रस्थः चतुः षष्टि तन्दुल साहसिको मागधः प्रस्थकः, द्विसाहसिकेण कवलेन द्वात्रिंशत् कबलाः पुरुषस्याहारः, अष्टाविंशतिः स्त्रियाः, चतुर्विशतिः पण्डकस्य । एवमेवायुष्मन ! एतया गणनया, द्वे असत्यौ प्रसृतिः, द्वे प्रसृती सेतिका भवति । चतसूः सेतिकाः कुडयः । चत्वारः कुडवाः प्रस्थः । चत्वारः प्रस्थाः आढक, पथ्या आठकाना जघन्यकुम्भः, अशोत्या आढकानां मध्यमः कुम्भः, आढकशत मुस्कष्टः कुम्भः । अष्टावादकशतानि याहः । एतेन वाहप्रमाणेन अर्धत्रयोविशति तन्दुलवाहान भुङक्त।
अर्थ-जैसे कोई पुरुष स्नान करके गृहदेवताओं की पूजा करता है और तुःस्वप्न का नाश करने के लिये तिजक धारण और
BE3313 SESSUESEENMESSERE
For Private And Personal use only