________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
एएणं लोउत्तर-उम्मग्गा सम्वहा अदब्वा । णिज्जुत्तीए भणिआ, अणुभणिआ पुबसूरीहिं ॥ ७४॥
व्याख्या-एतेनानन्तरोक्तदोषवशेन लोकोत्तरमिथ्यादृशः सर्वथा-सर्वप्रकारेण, आलापसंलापसम्भुञ्जनादिना अद्रष्टव्या - द्रष्टुमप्यकल्प्याः नियुक्तौ भणिताः। तथाहि
'उम्मग्गदेसणाए, चरणं णासिंति जिणवरिंदाणं ।
बावण्णदंसणा खलु, ण हु लब्मा तारिसा दटुं' ॥१॥ त्ति श्रीवन्दननिर्युक्तौ। एतच्चूर्णियथा--'जे पुण जहिच्छोवलंभं गहाय अण्णसिं सत्ताणं संसारं णित्थरित्तकामाणं उम्मन्गं देसयंति, तत्थ गाहा-उम्मग्गदेसणाए क(च)रण-अणुट्ठाणं णासिंति जिणवरिंदाणं सम्मत्तं अप्पणो अण्णेसिं च, ते वावण्णदंसणा जेण ते क(च)रणं ण सद्दहंति, भोक्खो अ विज्जाए करणेण अ भणिओ, अण्णे सिं च मिच्छत्तुप्पायणेणं, एवमादिएहिं कारणेहिं वावण्णदसणा, खलसद्दा जइवि केई णिच्छयविहीए अ अबावण्णदंसणा तहवि ते वावण्णदंसणा इव दट्टव्वा, ते अ द टुंपि ण लब्भा किंमंग पुण संवासो संभुंजणा संथवो वा, हुसद्दो अविसद्दत्थो, सो अ ववहिअसंबंधो दरिसिओ चेव, ण लज्मा णाम ण कप्पंति' त्ति । यद्यपि कस्यचित्तथाभव्यत्वयोगेन निवेभ्योऽपि सम्यक्त्वलाभो भवति, तथापि ते मिथ्यात्वोपहतमतयो वर्जनीया एव । यदागमः-'जइवि हु समुप्पाओ, केसिंचि वि होइ निवेहिपि ।
मिच्छत्तहयमईओ, तहावि ते वज्जणिज्जाओ' ॥१॥ इति बृहत्कल्पभाष्ये (गा० १११८)। अयं भावः-यद्यपि कस्य
For Private And Personal Use Only