________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
३६
अथ प्रतिमाऽरातिसमुदायस्य ज्ञानावरणीयदर्शनमोहनीययोः कर्मणोः क्षयोपशमाऽभावेन यत्स्यात्तदाह--- तयभावा सद्दहणं, ण होइ तेणेव तस्स मिच्छत्तं । मिच्छत्ता जिणपडिमा-पडिवक्खो जाव तित्थस्स ॥४४॥
व्याख्या-तदभावादुक्तलक्षणकर्मणोः क्षयोपशमाऽभावेन श्रद्धानमर्थाजजिनप्रतिमाविषयं न भवति । तेनैव तस्य मिथ्यात्वं । मिथ्यात्वाच्च जिनप्रतिमायाः प्रतिपक्षो-वैरी भवति । न केवलं जिनप्रतिमाया एव, यावत् तीर्थस्यापि, यावत्करणात्तीर्थकरादेहणं, तीर्थ-तीर्थकर-जिनप्रतिमादीनामन्योन्यानुविद्धत्वेन सम्बन्धात् । अन्योन्यानुविद्धत्वं चाऽऽराधनमधिकृत्य परस्परमविनाभावित्वेनावसातव्यम् । अत एव तीर्थप्रतिपक्षस्य तीर्थकरप्रतिपक्षत्वस्याऽऽवश्यकत्वात्, तीर्थस्य तीर्थकरपूज्यत्वात् । यदागम:
तित्थपणामं काउं, कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं, जोअगणीहारिणा भयवं ।।१।। तप्पुविआ अरिहया, पूइयपया य विणयकम्मं च ।
कयकिच्चो वि जह कह, कहेइ णमइ तहा तित्थं ॥ ति श्री आवश्यकनियुक्तौ। तीर्थस्य तीर्थकरपूज्यत्वं च सर्वगुणाश्रयत्वेनैव । यदुक्त
'एअंभि पूइयंमि, णस्थि तयं जं न पूइयं होइ ।
भुवणेवि पूणिज्ज, ण गुणट्ठाणं तओ अन्न' ॥१॥ ति पञ्चाशके। एतेन वयं तीर्थकरं तु मन्यामहे, तीर्थेन किं प्रयोजनमिति निजम तिकल्पनया धाष्यमाश्रिता अपि निरस्ता बोध्याः।
For Private And Personal Use Only