________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
व्याख्यान विधि
चतुर्मासकावस्थानं । तस्मात् सर्वस्यापि श्रुतस्य प्रायो यथासम्भवं प्रक्षेपोद्धारसम्बन्धपरावृत्त्यादिकमर्यादाकारकः प्रायः चरमश्रुतधर एव भवति, तस्यैव तथाप्रवृत्तावधिकारात् । तेन तथाभूतः सम्प्रति श्रीवज्रस्वाम्येवेति । वृद्धसम्प्रदायोऽपि सम्यगेव । प्रायोग्रहणात् क्वचित्कदाचित युगप्रधानः युगप्रधानश्रुतधरो वाऽपि सम्भवति, तत्कृतस्यापि तीर्थसम्मतत्वात् । यथा सभाप्रबन्धेन श्रीकल्पसूत्रवाचना। अन्यथा एकादशाङ्गधारिणां मेघकुमार-स्कन्धक-जमालिप्रभृतीनां अङ्गादिष अविद्यमानानामपि व्यतिकराः सूत्रे केन प्रक्षिप्ताः सर्वसम्मता जाता ? इति पर्यालोच्यम् । यत्तु नियुक्तिभाप्यचूर्णादीनामाधुनिकत्वेन भणनं, तत्कालानुभावात् अवशिष्टानां प्राचीनानामेव संक्षिप्ताथपाठपरावृत्त्यादिना वृत्ते रिवावसातव्यं । प्राचीनत्वं च पूर्वाचार्यसम्मत्या श्रीमहानिशीथादर्श लिखितं प्राग प्रदर्शितमेव । तेन नियुक्तिभाष्यचूाद्यनंगीकारे अर्थप्रत्यनीकताऽपि। यदागमः'सुअं पड़च्च तओ पडिणीआ पं० तं० सुत्तपडिणीए १ अत्थपडिणीए २ तदुभयपडिणीए' ३ त्ति । श्रीस्थानांगे। वृत्तियथा-सूत्र-व्याख्येयं, अर्थस्तद्व्याख्यानं निर्युक्त्यादिः, तदुभयं च द्वितयमिति । तस्मात् प्रक्षेपमात्रेण प्रमाणं सदप्रमाणं न भवत्येव, प्रत्युताऽनुकूलप्रक्षेपस्य सूत्रव्याख्यानभूतत्वेन मूलस्य दायहेतुत्वात् । तेन प्रमाणस्थ सूत्रादेरप्रामाण्यं तावदप्रमाणप्रक्षेपेण एव स्यात् । अप्रमाणप्रक्षेपस्तु तीर्थाभिमतसूत्रनियुक्त्यादौ क्वापि न सम्भवति विरोधात् । यदि चागमविपरीतप्रक्षेपोऽपि तीर्थसम्मतो
For Private And Personal Use Only