________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
mamuraruram
वृद्धः-पूर्वाचायः श्रीहरिभद्रसूरिव्यतिकरोऽपि तदनन्तरमेव लिखितः । तथाहि
"एत्थ य वुड्ढसंपयाओ जत्थ य जस्स जं पयं पएणाणलग्गं सुत्तालावगं ण संपज्जइ तत्थ सुअहरेहिं कुलिहिअदोसो ण दायव्यो, किन्तु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महाणिसीहसुअक्खंधस्स फुवायरिसो आसी, तेहिं चेव खंडाखंडिएहिं उद्देहिआईहिं हेऊहिं बहवे पत्तगा पडिसडिया, अच्चंत-सुमहत्थातिसयंति इमं महाणिसीहसुयखधं कसिणपवयणस्स परमसारभूअं परमतत्तं महत्थं कसिणपवयणवच्छल्लएणं बहुमव्वसत्तोवयारिअंति का तहा आयहिअट्टयाए आयरिअहरिभद्दण जं तत्थ आयरिसे दिटुंतं सव्वं समईए साहिऊणं लिहि अण्णेहिंपि सिद्धसेणदिवायर-वुड्ढवाइअजक्खसेण-देवगुत्तजसवद्धणखमासमणसीसरविगुत्त-णे मिचन्द-जिणदासगणि-खबगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहुमण्णिअमिण' ति । ___एतेन श्रीमहानिशीथश्रुतस्कन्धमधिकृत्य अश्रोतव्ययत्तत्प्रलापिनो निरस्ता बोध्याः । अचिन्त्यचिन्तामणिकल्पं श्रीमहानिशीथसूत्रं सकलप्रवचनहितार्थ प्रवचनवत्सलेन श्रीहरिभद्रसूरिणा खण्डितपत्रेभ्यः यावद्यथादृष्टं तावदेव स्वमत्या समुचितीकृत्य लिखितं तत्कालवर्तिभिर्युगप्रधानश्रुतधरैरप्यभ्युपगतमित्येव लिखितत्वात् । एतेन यः कश्चित् श्रीमहानिशीथसूत्र श्रीहरिभद्रसू. रिणा स्वमत्या लिखितं, तेनान्येषां बहुश्रुतानां सम्यग् श्रद्धानं नास्ति, एवं श्रीहरिभद्रसूरिणा स्वयमेवोक्तं, अतो नास्माक
For Private And Personal Use Only