SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kcbairth.org Acharya Shri Kailassage mandit सूत्रकृता शीलाङ्काचार्यायवृ त्तियुतं ॥४२॥ ॥५॥ तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते सर्वमिदं विमत्यधिकरणभावापन्नं १समया० तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति उद्देशः ३ | दृष्टान्तोऽयं, यद्यसंस्थानविशेषवत्तत्तद्वद्धिमत्कारणपूर्वकं दृष्टं, यथा देवकुलकूपादीनि, संस्थानविशेषवच मकराकरनदीधराधरधरा | लोककर्तृशरीरकरणादिकं विवादगोचरापनमिति, तस्माइद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवती तानिरासः त्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् , तथा स्थिखा प्रवृत्तेवा, वास्यादिवदिति । तथाऽपरे प्रतिपन्ना यथा-प्रधानादिकृतो लोकः, सत्त्वरजस्तमसां साम्या-| वस्था प्रकृतिः, सा च पुरुषार्थ प्रति प्रवर्तते, आदिग्रहणाच 'प्रकृतेर्महान् ततोऽहङ्कारः तसाच गणः षोडशकः तस्मादपि पोडशकात्पञ्चभ्यः पञ्च भूतानी'त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्वायमर्थःस्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत् , तथाऽन्ये नियतिकृतो लोको मयूराङ्गारुहवदित्यादिभिः कारणैः कृतोऽयं लोको |'जीवाजीवसमायुक्तो' जीवैः-उपयोगलक्षणैः तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, II पुनरपि लोकं विशेषयितुमाह-'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यां समन्वितो-युक्त इति ॥ ६॥1 ॥४२॥ | किंच-'सयंभुणा इत्यादि, स्वयं भवतीति स्वयम्भू-विष्णुरन्यो वा, स चैक एवादावभूत , तत्रैकाकी रमते, द्वितीयमिष्टवान् , तचिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद 'इति' एवं महर्षिणा 'उक्तम्' अभिहितम् , एवंवादि|नो लोकस्य कर्तारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाधमाख्यो मारयतीति मारो व्यधायि, तेन ele For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy