________________
Shri Mati
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagal
l anmandir
SCE
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
१समया | उद्देशः ३
चतुर्विध| कर्मचया
त्तियुतं
आस्राविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य 'पारं तटम् 'आगन्तुं प्राप्नुमिच्छत्यसौ, तस्याश्चात्राविणीत्वेनोदकप्लुतखात् 'अन्तराले' जलमध्य एव 'विषीदति' वारिणि निमजति तत्रैव च पञ्चसमुपयातीति ॥३१॥ साम्प्रतं | दार्शन्तिकयोजनार्थमाह-'एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण 'संसारपारकाक्षिणों मोक्षा| भिलाषुका अपि सन्तस्ते चतुर्विधकर्मचयानभ्युपगमेनानिपुणताच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति'
भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति | पूर्ववदिति ॥ ३२ ॥ इति सूत्रकृताङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥
भाववादफलं
॥४०॥
eseeeeeeeeeeeeeee
॥ अथ प्रथमाध्ययने तृतीयोद्देशकः प्रारभ्यते ॥ द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः--अध्ययनार्थाधिकारः खसमयपरसमयप्ररूपणेति, तत्रोद्दे| शकद्वयेन खपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुदेशकयोः कुदृष्टयः प्रतिपादितास्तद्दोपाश्च तदिहापि | तेषामाचारदोषः प्रदीत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्स चखार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, |तच्चेदम्
eveerseaeeeeeeeeeeeeeeee
॥४०॥
For Private And Personal