________________
Shri Mar
a thana Kendra
www.kobatirth.org
Acharya Shri Keilassa
a nmanair
सूत्रकताङ्गे ||करोति, तथाहि-नगरधर्मयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहि:स्थितं | ७ नाल२ श्रुतस्क- पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधमैरुपेतः स बहिःस्थोऽपि नाग-1 न्दीयाध्य. धे शीला- |रिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं | श्रावककीयावृत्तिः नोपपद्यते, तदेवमत्र सः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस। त्याख्यान
स्य सविष॥४१५॥ || एवासौ न भवति, तद्यथा-नागरिका पल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति ॥
यता पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह
सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी-आउसंतो गोयमा ! णत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेर्ड, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा सज्वे थावरकायंसि उववजंति, तेसिं च णंथावरकायंसि उववन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-णो खलु आउसो ! अस्माकं वत्तवएणं तुम्भं चेव अणुप्पवादेणं अत्थि णं से परियाए जे णं समणोवासगस्स सब
४१५॥ पाणेहिं सबभूएहिं सबजीवहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणा
For Private And Personal