________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
a nmandir
सवे थावरकायांस उववज्नति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववज्बंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं,ते पाणावि वुचंति, ते तसावि वुच्चंति, ते महाकाया ते चिरट्ठिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवढियस्स पडिविरयस्स जन्नं तुम्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भव ॥ सूत्रं ७७॥ सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् , तद्यथा-आयुष्मन् गौतम ! नास्त्यसौ कश्चित्पर्यायो यसिने-18 | कमाणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्ड:-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व:परित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण सपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतं, संसारिणां च परस्परगमनसंभवात् ते च त्रसाः सर्वेऽपि किल स्थावरखमुपगतास्ततश्च त्रसानामभावानिर्विषयं तत्प्रत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउ'मित्यादि, णमिति वाक्यालङ्कारे, कस्स हतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति । तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वन्नाह-'थावरकायाओ'इत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्च कर्मभिः सर्वे-निरवशेषास्त्रसकाये समुत्पद्यन्ते, सकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये
Reseseeeeeeeeeseem
For Private And Personal