SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailasha amandir संख्यान ७ नालन्दीयाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१४॥ Deeeeeeeeeeeeee पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि १, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्नि-1 मित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह-'तसेहिमित्यादि, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत् के ?-दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां' देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं, तद्यथा-तमेव त्रसं स्थावरपर्यायापन्नं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आह तसावि वुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायहिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पञ्चायंति । थावरावि बुचंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायद्विइया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहिता भुज्जो परलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति, ते तसावि वुचंति, ते महाकाया ते चिरहिइया ॥ (सूत्रं ७६) 'सा अपि' द्वीन्द्रियादयोऽपि त्रसा इत्युच्यन्ते च त्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यंतया कर्मणो ॥४१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy