________________
Shri Ma
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
18 | सर्वद्वन्द्वोपरतिखभावम् 'अभिगच्छति' आभिमुख्येन प्राप्नोतीति ॥२७॥ भावशुद्धया प्रवर्तमानस कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह
पुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥ २८ ॥ 18 'पुत्रम्' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असं यतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्यापिशब्दार्थखादिति, तथा 'मेधाव्यपि' संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टम| नसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति ॥२८॥ साम्प्र| मेतद्दूषणायाह
मणसा जे पउस्संति, चित्तं तेसिं ण विजइ। अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥ इच्चेयाहि य दिट्टीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावगं जणा ॥३०॥ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥
For Private And Personal