________________
Shri Mahavidy adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गे २श्रुतस्क
न्धे शीला
बीयावृत्तिः
॥३८७॥
Keeeeeeeeeees
| यादिदमनुष्ठितं मम बसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस सौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्याद्रपुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, साऽपिच ध्ययन. देवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारणासौ पृष्टो यथा-कस्यैतानि महाहोण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारेणाप्यमाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य | समर्पणीयानीति भणिखा महाहोणि प्राभृतानि समाभिहितं-वक्तव्योऽसौ मद्वचनात यथाऽर्द्रककुमारस्वयि नितरां स्निह्यतीति, | स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात् , गला च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वक निवेदितानि प्राभृतानि, कथितं च यथासंदिष्ट, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपच्या सन्मानितः, द्वितीये चायाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्त्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं-नूनमसौ भव्यः समासनमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, सदिदमत्र प्राप्तकालं यदादितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इति मखा तथैव कृतं, महाणि च प्रेषितानि प्राभृतानीति, उक्तथासौ महत्तमो ||| ॥३८७॥ यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयं, तेचापि तथैव प्रतिपन, गतश्चासाबाकपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चायाककुमारस्पति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न
For Private And Personal