________________
Shri Maharadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagi yanmandir
तं नेह पिता तीसे पुच्छण कहणं च वरण दोवारे । जाणाहि पायबिंबं आगमणं कहण निग्गमणं ॥ १९६ ॥ डिमागतस्समवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥ १९७॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबं भी तिदंडिया तावसेहि सह वादो ॥१९८॥ वादे पराइइत्ता सवेविय सरणमन्भुवगता ते । अद्दगसहिया सधे जिणवीरसगासे निक्खता ॥ १९९ ॥ |ण दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं! । जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोय २००
आर्यार्द्रकेण समवसरणाभिमुखमुच्चलितेन गोशालकभिक्षोस्तथा ब्रह्मव्रतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्यनार्थजातं तथा वक्ष्ये सूत्रेणेति ।। साम्प्रतं सपूर्वभवमार्द्रककथानकं गाथाभिरेव निर्युक्तिकृदाह - 'गामे' इत्यादि गाथाष्टकं, आसां चार्थः कथानकादवसेयः, तच्चेदं - मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, स च संसारभयोद्विनो धर्मघोषाचार्यान्तिके धर्म श्रुखा सपत्नीकः प्रव्रजितः, स च सदाचाररतः संचित्रैः साधुभिः सार्द्धं विहरति, इतरापि साध्वीभिः सहेति । कदाचिच्चासावेकस्मिन्नगरे भिक्षार्थमटन्तीं दृष्ट्वा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो | द्वितीयस्य साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं न मम देशान्तरे एकाकिन्या गमनं युज्यते, | न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनर्ब्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यान| पूर्वकमात्मोद्बन्धनमकारि, मृता चासौ अगाद्देवलोकं । श्रुखा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभ
For Private And Personal