________________
Shri Mahav
a dhana Kendra
www.kabatirth.org
Acharya Shri Kailassac
(
anmandir
सूत्रकृताङ्गे अथ षष्ठमध्ययनम् ॥
६आद्रका २ श्रुतस्क
ध्ययन. न्धे शीलाकीयावृत्तिः उक्त पञ्चममध्ययनं. साम्प्रतं पष्ठमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहा
॥ रच, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवानन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितं, तच्चाशक्या-1 ॥३८५॥
है| नुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आद्रेका प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाखा सदाचारे प्रयत्नः कार्यों यथाऽ-11
कमारेण कृत इत्येतदर्शनार्थमिदमध्ययनम् । अस्य चखायेनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं ॥४॥ 18 तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथा सर्व प्रतिपाद्यत इति । निक्षेपविधा-18 । तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाह
नामंठवणाअई दवई चेव होइ भावई । एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ १८४ ॥ उदगई सारदं छवियह वसह तहा सिलेसई । एयं दवइं खलु भावेणं होइ रागई ॥ १८५ ॥ एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दबद्दे होंति नायबा ॥ १८६ ॥ अद्दपुरे अद्दसुतो नामणं अद्दओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ॥१८७॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सबज्झयणाइंतहा सबक्खरसण्णिवाया य ॥ १८८ ॥
For Private And Personal