________________
Shri Mahavici adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandar
तहवि य कोई अत्यो उप्पजति तम्मितंमि समयंमि। पुश्वभणिओ अणुमतो अहोइ इसिभासिएसु जहा ॥१८॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्र द्रव्याई | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु ज्ञशरीरभव्यशरी
रव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमार्दीकृतं तदुदकाई, सारा, तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते. यथा श्रीपर्णी-1 1 सोवर्चलादिकं 'छविअदं तु यत् स्निग्धवनद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषाद्र वज्र-1 ६ लेपायुपलिप्तं स्तम्भूकुड्यादिकं यद्रव्यं तत्स्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं द्रव्यामेवाभिधीयते, &खलुशब्दस्यैवकारार्थखात् । भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेना, यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककु-18 मारमधिकृत्यान्यथा द्रव्याचे प्रतिपादयितुमाह-एकेन भवेन यो जीवः खर्गादेरागत्याककुमारखेनोत्पत्स्यते तथा ततोऽप्यासनतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो-योऽनन्तरसमयमेवाकलेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा | द्रव्याके द्रष्टव्या इति । साम्प्रतं भावार्द्रकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाो भवति, यद्यपि शृङ्गबेरादीनामप्याद्रकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंखारेककुमारानगारात्समुत्थितमतस्तेनैवेहाधिकार इतिहखातद्वक्तव्यताभिधीयते । एतदेव नियुक्तिकृदाह-अस्याः समासेनायमर्थः-आद्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याद्रकाभिधाना एव भवन्तीतिकृता, स चानगारः संवृत्तः, तस्य |च श्रीमन्महावीरवर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्च वादोऽभूत , तेन च ते एतदध्ययनार्थोपन्या
9999999999999
For Private And Personal