________________
www.kobatirth.org
ति तथा ब्रूयादित्यथा, सरे वाच्यं, तथा उत्तरेकान्तनिषेधद्वारणा |
Shri Manat Haradhana Kendra
Acharya Shri Kailashs k anmandir दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्तिः स दानलाभोऽस्माद्वहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावी|मर्यादाव्यवस्थितः । यदिवा स्वयथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न | ब्रूयादेकान्तेन, तहानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तदाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तदानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः-सम्यग्दर्शनज्ञानचारि
त्रात्मकस्तमुपबृहयेद्-वर्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त-31 | रेण देयप्रतिग्राहकविषय निवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सावजणवजाणं | वयणाणं जो न जाणइ विसेसं'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षराह-'इच्चेएहि मित्यादि, इत्येतैरकान्तनिषेधद्वारेणा
नेकान्तविधायिभिः स्थानैक्सिंयमप्रधानः समस्ताध्ययनोक्त रागद्वेषरहितैर्जिनदृष्टैः-उपलब्धैनै खमतिविकल्पोत्थापितैः संयतः| सत्संयमवानात्मानं धारयन्-एभिः स्थानरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे | गच्छेस्त्वमिति विधेयस्योपदेशः । इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्थमानलक्षणाश्चेति ॥ ३३ ॥ | समाप्तमनाचारश्रुताख्यं पञ्चममध्ययनमिति ।।
॥ इति श्रीसूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पश्चममनाचाराध्ययनं समाप्तम् ॥
३२॥ साम्प्रतमध्ययनार्थमुपसाजिनदृष्टेः उपलब्धैन खमातापायमानुष्ठाने बजेः ।।
Pos2090808080920000000000
१ सावद्यानवद्यानां वचनानां यो न जानाति विशेषं ।
सूत्रकृ. ६५||
For Private And Personal