SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ५आचार श्रुताध्य. सूत्रकृताङ्गे वासंयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधु२ श्रुतस्क नेति ॥३०॥ अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदश्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन | न्धे शीला- विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत कीयावृत्तिः आचारः-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, ॥३८४॥ तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत् नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च स्वयथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यो साधु| ना, यत उक्तम्-"यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १॥"इत्यादि 2॥ ३१ ॥ किंचान्यत् दक्षिणाए पडिलंभो, अत्थि वा णत्थि वा पुणो । ण वियागरेज मेहावी, संतिमग्गं च वूहए ॥३२॥ इच्चेएहिं ठाणेहिं, जिणदिहहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि ॥३३॥त्तिबेमि ॥ सूत्रं इति बीयसुयक्खंधस्स अणायारणाम पंचममज्झयणं समत्तं ।। Seeeeeeeeeeeeeeee Eeeeeeeeeeeeeeeeeeeeeeeeee ॥३८४॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy