SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir २ श्रुतस्क-18 | त्वमभ्युपगतमुत प्रागपि , न तावत्सिद्धावस्थायां, तद्व्यापित्वभवने निमित्ताभावात् , नापि प्रागवस्थायां, तद्भावे सर्वसंसारिणां ५आचार सूत्रकृताङ्गे प्रतिनियतसुखदुःखानुभवो न स्यात् , न च शरीराद्धहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्व- श्रुताध्य. न्धे शीला व्यापिलं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तखोर्ध्व गति'रितिकृता | भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ॥१॥"इत्या |दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधनां तत्प्रतिपक्ष॥३८२॥ भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेसए ॥२७॥ णत्थि कल्लाण पावे वा, णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात् , तदभावाच्च तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञा नो निवेशयेत्, अपि ॥ तु अस्ति साधुः, सिद्धेःप्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च ||| संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि-सम्यग्दृष्टरुपयुक्तसारक्तद्विष्टस्य सत्संयमवतः श्रुता- । ३८२॥ नुसारेणाऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, १ अलाबुकैरण्डफलाग्निधूमेषु धनुर्मुक्त इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥१॥ eaeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy