________________
Shri Mah Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृ
चियुतं
॥३६॥
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
चेयम् - सन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेन ?, असन जीव इति को वेत्ति ? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा— सती भावोत्पत्तिरिति को जानाति १ किंवाऽनया ज्ञातया ?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो - न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैर्ज्ञातैः किञ्चित्फलमस्ति, तथाहि| यदि नित्यः सर्वगतोऽमूर्ती ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति ?, तस्मादज्ञानमेव श्रेय | इति ॥ २० ॥ पुनरपि तद्दृषणाभिधित्सयाऽऽह -
|
एवमेगे वियकाहिं, नो अन्नं पज्जुवासिया । अप्पणो य वियक्काहिं, अयमंजूहिं दुम्मई ॥ २१ ॥
'एवम्' अनन्तरोक्तया नीत्या एके- केचनाज्ञानिका 'वितर्काभिः' मीमांसाभिः खोत्प्रेक्षिताभिरसत्कल्पनाभिः 'परम्' अन्यमार्हतादिकं ज्ञानवादिनं 'न पर्युपासते' न सेवन्ते खावलेपग्रहग्रस्ताः वयमेव तत्त्वज्ञानाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयैर्वितकैरेवमभ्युपगतवन्तो - यथा 'अयमेव' अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः 'अंजू'रिति निर्दोषलाव्यक्तः - स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा - प्रगुणोऽकुटिल:, यथावस्थितार्थाभिधायित्वात्, किमिति (ते) एवमभिदधति:'हि' यस्मादर्थे यस्मात्ते 'दुर्मतयो' विपर्यस्तबुद्धय इत्यर्थः ॥ २१ ॥ साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽह
For Private And Personal
१ समया० उद्देशः २ अज्ञानवादा०
॥ ३६ ॥