SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Manza radhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu alfnandir एवं तकाइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुटूंति, सउणी पंजरं जहा ॥ २२ ॥ | एवं पूर्वोक्तन्यायेन 'तर्कया' खकीयविकल्पनया 'साधयन्तः' प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्यावाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतद्यवस्थितं तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरबन्धनादात्मानं मोचयितुं नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥ २२ ॥ अधुना सामान्येनैकान्त वादिमतदूषणार्थमाहKI सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३॥ IR 'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, पातेपि नित्यस क्रमयोगपद्याभ्यामर्थक्रियाविरहात साड्यान, एवमन्येऽपि द्रष्टव्या इति । तदेवं 'ये एकान्तवादिनः, तुरवधारणे | भिन्नक्रमश्च, तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा विद्वस्यते' विद्वांस इवाऽऽचरन्ति, | तेषु वा विशेषेणोशन्ति-स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसारं चतुर्गतिभेदेन संमृतिरूपं विवि For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy