________________
Shri Mahavir
Adana Kendra
www.kobatirth.org
Acharya Shri Kailashsagal
l anmandir
सूत्रकृताङ्गे 18 प्रतिषेधकोऽपि नास्तीत्यतस्तद्भावात्प्रतिषेधाभावः, अपि च-सति परमार्थभूते वस्तुनि मायाखानेन्द्रजालादिव्यवस्था, अन्यथा किमा-| | ५आचार २ श्रुतस्क- श्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच-"सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सियति । सास्ति चेत्सव नस्तत्त्वं,8| श्रुताध्य. न्धे शीला
तसिद्धौ सर्वमस्तु सद् ॥१॥" इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन, तन्मतं कीयावृत्तिः
त्वेवंभूतं, तद्यथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोको॥३७७॥
ऽस्त्येवमलोकोपीति स्थितम् ॥१२॥ तदेवं लोकालोकास्तिवं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तिलप्रतिपादनायाहISणत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल
कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्तनालक्षणा न विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत् , नास्तिखनिबन्धनं खिदं-प्रत्यक्षेणानुपलभ्यमानखाजीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्य'मित्यागमात् तथा अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतन
रूपस्यात्ममात्रविवत्तत्वात् नो एवं संज्ञां निवेशयेत, किंत्वस्ति जीवः सर्वस्यास्स सुखदुःखादेर्निबन्धनभूतः खसंवित्तिसिद्धोऽहंप्रत्यय18 ग्राह्यः, तथा तद्व्यतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानां, भूतचैतन्य
वादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?, यदि नित्यानि ततोअच्युतानुत्पन्नस्थिरैकखभावत्वान्न ३७७॥ कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते १ सर्व वस्तु प्र० । २ पक्षाभ्युचये। ३ विवत्ति० प्र०। ४ नरूपः प्र.।
For Private And Personal