SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsage yanmandir सूत्रकृताङ्गे 18ष्टमिष्टं वा, अपिच-एवं सर्वस्य सर्वसादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवं च न शाल्यकुरार्थी शालीवीजमेवादद्याद् अपि |५आचार२ श्रुतस्क- तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सत्त्व- श्रुताध्य. न्धे शीला-18| ज्ञेयखप्रमेयखादिभिधर्मः कथञ्चिदेकख तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृया कश्चिद्भेद । डीयावृत्तिः इति सामान्यविशेषात्मकं वस्तिति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्यार, ततश्च सर्व वस्तु सप्तभङ्गीस्वभावं, ते चामी-खद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्थान्नास्ति, अनयोरेव धर्मयोर्योगपद्ये-18 नाभिधातुमशक्यखात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य वद्रव्याद्यपेक्षया विवक्षितखात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षित-II 18 खात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य खद्रव्याद्यपेक्षया परस्य तु सामस्त्येन वपरद्रव्याद्यपेक्षया विवक्षितखात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितखात् स्थानास्ति चावक्तव्य || चेति, तथैकस्यांशस्य वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपोन खपरद्रव्याद्यपेक्षया विवक्षिततात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ॥१०॥ ११॥ तदेवं सामान्येन सर्वस्यैव वस्तुनो ||% 1| भेदाभेदौ प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तिवं प्रतिपादयितुकाम आह-यदिवा 'सर्वत्र : 18| वीर्यमस्ति नास्ति सर्वत्र वीर्य'मित्यनेन सामान्येन वस्वस्तिवमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीर्य' शक्तिरक्रियासामर्थ्यमन्तशः ||॥ ३७६ ॥ खविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा न निवेशयेत , सर्वत्र वीर्य नास्तीति नो एवं संज्ञा | १र्थ मनसः प्र० । २ भावाभावा प्र० । ३ सर्वत्र वीर्यमित्येवंरूपां । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy