________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarri Gyanmandir
सूत्रकृताङ्गे दैनिषेधं वामात्रेण प्रदाधुना युक्तिं दर्शयितुकाम आह-'एतयोः अनन्तरोक्तयोयोः स्थानयोः, तद्यथा-शास्तारः क्षयं ॥ ५आचार२ श्रुतस्क- यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे | श्रुताध्य. धे शीला
प्राणिनो ह्यनीदृशाः-विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदकीयावृत्तिः
स्तिले युक्तेरभावान विद्यते, तथाहि-यत्तावदुक्तं 'सर्वे शास्तारः क्षयं यास्यन्ती'त्येतदयुक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सि॥३७३॥
द्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्न, यतोऽनाद्यनन्तानां केवलिनां सद्भावात्प्रवाहापेक्षया तदभावाभावः । यदप्युक्तम्-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्यादित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयोन भवति, सति च तसिन् आनन्यं न स्यात, | नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याव्यानां तत्सामग्र्यभावाद्योग्यदलिकप्रतिभावत्तनुपपत्तिरिति ।। तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तॄणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतखमतः कथश्चिच्छाश्वताः कथंचि-|
दशाश्वता इति । तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितखादनीदृशाः-विसदृशास्त४ थोपयोगासंख्येयप्रदेशखामूर्तखादिभिर्धर्मः कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरु-|
॥३७३॥ क्तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिय१ दर्शनानाचारवादनिषेधं प्र० । २ दर्शनाचारविषये वादस्य निषेधं । ३ योग्यता च सामन्यायुपेततारूपा । ४ सकलभव्यानां मुक्त्यनुपपत्तेः ।
For Private And Personal